________________ 4. चतुर्थ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1185 // अट्ठदंते विउव्वेइ, एक्कक्के दंते अट्ठट्ठवावीओएक्केवाएवावीए अट्ठट्ठ पउमाई एक्कक्कं पउमं अट्ठपत्तं पत्ते य 2 बत्तीसइबद्धनाडगं, एवं सो सव्विड्डीए एरावणविलग्गो आयाहिणं पयाहिण करेइ, ताहे तस्स हथिस्स दसणकूडे पव्वए य पयाणि देवप्पहावेणी मध्ययनम् प्रतिक्रमणं, उट्ठियाणि, तेण णामं कयं गयग्गपदग्गोत्ति, ताहे सो दसन्नभद्दो तं पेच्छिऊण एरिसा कओ अम्हारिसाणमिद्धी?, अहो 4.4 योगकएल्लओऽणेण धम्मो, अहमवि करेमि, ताहे सोपव्वयइ, एसा गयग्गपयस्स उप्पत्ती, तत्थ महागिरीहिं भत्तं पच्चक्खायं देवत्तं सङ्गहाः। गया, सुहत्थीवि उज्जेणिं जियपडिमं वंदया गया, उज्जाणे ठिया, भणिया य साहुणो- वसहिं मग्गहत्ति, तत्थ एगो संघाडगो नियुक्तिः 1283 सुभद्दाए सिट्ठिभजाए घरं भिक्खस्स अइगओ' पुच्छिया ताए-कओ भगवंतो?, तेहिं भणियं-सुहत्थिस्स, वसहिं मग्गामो, अनिश्रितोजाणसालाउ दरिसियाउ, तत्थ ठिया, अन्नया पओसकाले आयरिया नलिणिगुम्मं अज्झयणं परियट्टति, तीसे पुत्तो अवंति पधाने महागिरिः। सुकुमालो सत्ततले पासाए बत्तीसाहिं भजाहिं समं उवललइ, तेण सुत्तविबुद्धेन सुयं, न एयं नाडगंति भूमीओ भूमीयं सुणंतो 2 उदिण्णो, बाहिं निग्गओ, कत्थ एरिसंति जाई सरिया, तेसि मूलं गओ, साहइ- अहं अवंतिसुकुमालोत्ति नलिणिगुम्मे दन्तान् विकुर्वति, एकैकस्मिन् दन्ते अष्टाष्ट वापीः एकैकस्यां वाप्यामष्टाष्ट पद्यानि एकैक पद्ममष्टपत्रं पत्रे पत्रे च द्वात्रिंशद्वद्धं नाटकम, एवं स सर्वा ऐरावणविलग्न आदक्षिणं प्रदक्षिणं करोति, तदा तस्य हस्तिनो दशार्णकूटे पर्वते च पादा देवताप्रभावेनोत्थिताः, तेन नाम कृतं गजाग्रपदक (दान) इति, तदा स दशार्णभद्रस्तां प्रेक्ष्य & ईदृशी कुतोऽस्माकमृद्धिः?, अहो कृतोऽनेन धर्मः, अहमपि करोमि, तदा स प्रव्रजति, एषा गजाग्रपदकस्य उत्पत्तिः, तत्र महागिरिभिर्भक्तं प्रत्याख्यातं देवत्वं गताः, सुहस्तिनोऽपि उज्जयिनी जीवत्प्रतिमावन्दका गताः, उद्याने स्थिताः भणितश्च साधवः वसतिं मार्गयतेति, तत्रैकः संघाटकःसुभद्रायाः श्रेष्ठिभार्याया गृहं भिक्षायातिगतः, पृष्टास्तया- कुतो भगवन्तः?, तैर्भणितं- सुहस्तिनः, वसतिं मार्गयामः, यानशाला दर्शिताः, तत्र स्थिताः, अन्यदा प्रदोषकाले आचार्या नलिनीगुल्ममध्ययनं परिवर्तयन्ति, // 1185 // तस्याः, पुत्रोऽवन्तीसुकुमालः सप्ततले प्रासादे द्वात्रिंशता भार्याभिः सममुपललति, तेन सुप्तावबुद्धेन श्रुतम्, नैतन्नाटकमिति भूमभूमिमुत्तीर्णः शृण्वन्, बहिर्निर्गतः, के दृशमिति जातिः स्मृता, तेषां मूलं गतः, कथयति- अहं अवन्तिसुकुमाल इति नलिनीगुल्मे