SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ 4. चतुर्थमध्ययनम् प्रतिक्रमणं. 4.4 योगसङ्ग्रहाः। नियुक्तिः 1283 अनिश्रितोपधाने महागिरिः। // 1184 // भगिणी तत्थेव वसइ, तीसे रूवेण रत्तिं पहेणयंगहाय आगया, पच्चक्खइओ, सावियाए वारिओ भणइ-तुब्भच्चएहिं आलपालेहिं किं?, देवयाए पहारो दिण्णो, दोवि अच्छिगोलगा भूमीए पडिया, सा मम अयसो होहित्ति काउस्सग्गं ठिया, अडरत्ते देवया आगया भणइ-किंसाविए!, सा भणइ-मम एस अजसोत्ति ताहे अण्णस्स एलगस्स अच्छीणि सप्पएसाणि तक्खणमारियस्स आणेत्ता लाइयाणि, तओ से सयणो भणइ- तुम्भं अच्छीणि एलगस्स जारिसाणित्ति, तेण सव्वं कहियं, सडो जाओ, जणो कोउहल्लेण एति पेच्छगो, सव्वरज्जे फुडं भण्णइ-कओ एसि?, जत्थ सो एलकच्छओ, अण्णे भणंतिसोचेवराया, ताहेदसण्णपुरस्स एलकच्छं नामंजायं, तत्थ गयग्गपयओपव्वओ, तस्स उप्पत्ती, तत्थेव दसण्णपुरे दसण्णभद्दो राया, तस्स पंचसयाणि देवीणोरोहो, एवं सो जोव्वणेण रूवेण य पडिबद्धो एरिसं अण्णस्स नत्थित्ति, तेणं कालेणं तेणं समएणं भगवओ महावीरस्स दसण्णकूडे समोसरणं, ताहे सो चिंतेइ-तहा कल्ले वंदामि जहा केणइ न अण्णेण वंदियपुव्वो, तंच अज्झत्थियं सक्कोणाऊण एइ, इमोवि महया इडीए निग्गओ वंदिओ य सव्विड्डीए, सक्कोवि एरावणं विलग्गो, तत्थ भगिनी तत्रैव वसति, तस्या रूपेण रात्रौ प्रहेणकं गृहीत्वाऽऽगता, प्रत्याख्यायकः श्राविकया वारितो भणति- त्वदीयैः प्रलापैः किं?, देवतया प्रहारो दत्तः, द्वावप्यक्षिगोलको भूमौ पतितौ, सा ममायशो भविष्यतीति कायोत्सर्गे स्थिता, अर्धरात्रे देवताऽऽगता भणति- किं श्राविके?, सा भणति- ममैतदयश इति, तदाऽन्यस्यैडकस्याक्षिणी सप्रदेशे तत्क्षणमारितस्यानीय योजितानि, ततस्तस्य स्वजनो भणति- तवाक्षिणी एडकस्य यादृशे इति, तेन सर्वं कथितम्, श्राद्धो जातः, जनः कुतूहलेनायाति प्रेक्षकः, सर्वराज्ये फुटं भण्यते- कुत आयासि?, यत्र स एडकाक्षः, अन्ये भणन्ति- स एव राजा, तदा दशार्णपुरस्यैडकाक्षं नाम जातम्, तत्र गजाग्रपदः पर्वतः, तस्योत्पत्तिः- दशार्णपुरे दशार्णभद्रो राजा, तस्य पञ्चशतानि देवीनामवरोधः, एवं स यौवनेन रूपेण च प्रतिबद्धोऽन्यस्येदृशं नास्तीति, तस्मिन् काले तस्मिन् समये भगवतो महावीरस्य दशार्णकूटे समवसरणम्, तदा स चिन्तयति- तथा कल्ये वन्दिताहे यथा केनचिन्नान्येन वन्दितपूर्वः, तदध्यवसितं च शक्रो ज्ञात्वाऽऽयाति, अयमपि महत्या ऋद्ध्या निर्गतो वन्दितश्च सर्वा, शक्रोऽप्यैरावणं विलग्नः, तत्राष्ट - // 1184 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy