SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1183 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.4 योगसङ्ग्रहाः। नियुक्तिः 1283 अनिश्रितोपधाने महागिरिः। कहेहित्ति, सो गंतूण पकहिओ, तत्थ य महागिरी पविट्ठो, ते दट्ठण सहसा उट्ठिओ, वसुभूती भणइ- तुब्भवि अन्ने आयरिया?, ताहे सुहत्थी तेसिं गुणसंथवं करेइ, जहा- जिणकप्पो अतीतो तहावि एए एवं परिकम्मं करेंति, एवं तेसिं चिरं कहित्ता अणुव्वयाणि य दाऊण गओ सुहत्थी, तेण वसुभूइणा जेमित्ता ते भणिया- जइ एरिसो साहू एज तो से तुब्भे उझंतगाणि एवं करेन्ज, एवं दिण्णे महाफलं भविस्सइ, बीयदिवसे महागिरी भिक्खस्स पविठ्ठा, तं अपुव्वकरणं दळूण चिंतेइ-दव्वओ 4, णायं जहा णाओ अहंति तहेव अब्भमिते नियत्ता भणंति- अज्जो! अणेसणा कया, केणं? तुमे जेणसि कल्लं अभुट्ठिओ, दोवि जणा वतिदिसं गया, तत्थ जियपडिमं वंदित्ता अज्जमहागिरी एलकच्छं गया गयग्गपदगं वंदया, तस्स कहं एलगच्छं नामं?, तं पुव्वं दसण्णपुर नगरमासी, तत्थ साविया एगस्स मिच्छदिहिस्स दिण्णा, वेयालियं आवस्सयं करेति पच्चक्खाइ य, सो भणइ-किं रत्तिं उठ्ठित्ता कोइ जेमेइ?, एवं उवहसइ, अण्णया सोभणइ-अहंपि पच्चक्खामि, सा भणइ-भंजिहिसि, सो भणइ- किं अण्णयावि अहं रत्तिं उठेत्ता जेमेमि?, दिनं, देवया चिंतेइ- सावियं उव्वासेड़ अज्ज णं उवालभामि, तस्स कथयतेति, स गत्वा प्रकथितः, तत्र च महागिरिः प्रविष्टः , तान् दृष्ट्वा सहसोत्थितः, वसुभूतिर्भणति- युष्माकमप्यन्ये आचार्याः?, तदा सुहस्तिनस्तेषां गुणसंस्तवं कुर्वन्ति, यथा जिनकल्पोऽतीतस्तथाप्येते एवं परिकर्म कुर्वन्ति, एवं तेभ्यश्चिरं कथयित्वाऽनुव्रतानि च दत्वा गतः सुहस्ती, तेन वसुभूतिना जिमित्वा ते भणिताःयद्येतादृशः साधुरायायात् तदा तस्मै यूयमुझितकान्येवं कुर्यात् , एवं दत्ते महाफलं भविष्यति, द्वितीयदिवसे महागिरिर्भिक्षायै प्रविष्टः, तदपूर्वकरणं दृष्ट्वा चिन्तयतिद्रव्यतः४, ज्ञातं यथा ज्ञातोऽहमिति तथैवाभ्रान्ता निर्गता भणन्ति- आर्य! अनेषणा कृता, कथं?, त्वं येनासि कल्येऽभ्युत्थितः, द्वावपि जनौ विदेशं गतौ, तत्र जीव प्रतिमा वन्दित्वा आर्यमहागिरय एडकाक्षं गता गजाग्रपदकवन्दकाः, तस्य कथमेडकाक्षं नाम?, तत् पूर्वं दशार्णपुर नगरमासीत्, तत्र श्राविका एकस्मै मिथ्यादृष्टये दत्ता, विकाले आवश्यकं करोति प्रत्याख्याति च, स भणति- किं रात्रावुत्थाय कोऽपि जेमति?, एवमुपहसति, अन्यदा स भणति- अहमपि प्रत्याख्यामि, सा भणतिभवयसि, स भणति- किमन्यदाऽप्यहं रात्रावुत्थाय जेमामि, दत्तम्, देवता चिन्तयति- श्राविकामुद्धाजते अद्यैनमुपालभे, तस्य - // 1183 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy