SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1182 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.4 योगसङ्गहाः। नियुक्तिः 1283 अनिश्रितो पधाने महागिरिः। सक्कागमणं पालएणं विमाणेण, तस्सवि य रणो अधिती जाया, वजेण भेसिओसक्केण-जइ पव्वइसितो मुच्चसि, पव्वइओ, थेराण अंतिए अभिग्गहंगेण्हइ-जइ भिक्खागओसंभरामिण जेमेमि, जइ दरजिमिओता सेसगं विगिंचामि, एवं तेण किर भगवया एगमवि दिवसं नाऽऽहारियं, तस्सवि दव्वावई, दंडस्स भावावई, आवईसु दढधम्मतत्ति गयं 3 / इयाणिं अणिस्सिओवहाणेत्ति, न निश्रितमनिश्रितम्, द्रव्योपधानं उपधानकमेव भावोपधानं तपः, सो किर अणिस्सिओ कायव्वो इह परत्थ य, जहा केण कओ?, एत्थोदाहरणगाहा नि०- पाडलिपुत्त महागिरि अनसुहत्थी य सेट्टिवसुभूती। वइदिस उजेणीए जियपडिमा एलकच्छंच // 1283 // इमीए वक्खाणं- अन्जथूलभद्दस्सदोसीसा- अज्जमहागिरी अजसुहत्थी य, महागिरी अजसुहत्थिस्स उवज्झाया, महागिरी गणं सुहत्थिस्स दाऊण वोच्छिण्णो जिणकप्पोत्ति, तहवि अपडिबद्धया होउत्ति गच्छपडिबद्धा जिणकप्पपरिकम्मं करेंति, ते विहरंता पाडलिपुत्तं गया, तत्थ वसुभूती सेट्ठी, तेसिं अंतियं धम्मं सोच्चा सावगो जाओ, सो अण्णया भणइ अन्जसुहत्थिं भयवं! मज्झ दिन्नो संसारनित्थरणोवाओ, मए सयणस्स परिकहियं तं न तहा लग्गई, तुब्भेवि ता अणभिजोएणं गंतूणं & शक्रागमनं पालकेन विमानेन, तस्यापि च राज्ञोऽधृतिर्जाता, वज्रेण भापितः शक्रेण- यदि प्रव्रजसि तर्हि मुच्यसे, प्रव्रजितः, स्थविराणामन्तिकेऽभिग्रहं गृह्णाति-8 यदि भिक्षागतः स्मरामि न जेमामि, यदि अर्धजिमितस्तदा शेषं त्यजामि, एवं तेन किल भगवतैकस्मिन्नपि दिवसे नाहतम, तस्यापि द्रव्यापत्, दण्डस्य भावापत्, आपत्सु बढधर्मतेति गतं 3 / इदानीमनिश्रितोपधानमिति. तत किलानिश्रितं कर्त्तव्यं इह परत्र च, यथा केन कृतं?, अत्रोदाहरणगाथा-0 अस्या व्याख्यानं-आर्यस्थूलभद्रस्य द्वौ शिष्यौ- आर्यमहागिरिरार्यसुहस्ती च, महागिरिरार्यसुहस्तिन उपाध्यायः, महागिरिगणं सुहस्तिने दत्त्वा व्युच्छिन्नो जिनकल्प इति, तथाप्यप्रतिबद्धता भवत्विति 8 गच्छप्रतिबद्धाः जिनकल्पपिरकर्मणां कुर्वन्ति, ते (सुहस्तिनः) विहरन्तः पाटलीपुत्रं गताः, तत्र वसुभूतिः श्रेष्ठी, तेषामन्तिके धर्मं श्रुत्वा श्रावको जातः, सोऽन्यदा भणति आर्यसुहस्तिन- भगवन्! मह्यं दत्तः संसारनिस्तरणोपायः, मया स्वजनाय परिकथितं तन्न तथा लगति, यूयमपि तत् अनभियोगेन गत्वा - 11
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy