________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1981 // नि०- उज्जेणीए धणवसु अणगारे धम्मघोस पाए। अडवीए सत्थविब्भम वोसिरणं सिज्झणा चेव / / 1281 // 4. चतुर्थअस्या व्याख्या कथानकादवसेया, तच्चेदं- उज्जेणी णयरी, तत्थ वसूवाणियओ, सो चंपंजातुकामो उग्घोसणं कारेइ जह मध्ययनम् प्रतिक्रमणं, (नाए) धन्नो, एयं अणुन्नवेइ धम्मघोसो नामणगारो, तेसु दूरं अडविमइगएसु पुलिंदेहिं विलोलिओ सत्थो इओ तइओ नट्ठो, |4.4 योगसो अणगारो अण्णेण लोएण समं अडविंपविट्ठो, ते मूलाणि खायंति पाणियंच पियंति, सो निमंतिज्जइ, नेच्छइ आहारज्जाए, सङ्ग्रहाः। एगत्थ सिलायले भत्तं पच्चक्खायं, अदीणस्स अहियासेमाणस्स केवलणाणमुप्पणं सिद्धो, दढधम्मयाए जोगा संगहिया, नियुक्तिः |1281 एसा दव्वावई, खेत्तावई खेत्ताणं असईए कालावई ओमोदरियाइ, भावावईए उदाहरणगाहा द्रव्यापदि नि०- महुराए जउण राया जउणावंकेण दंडमणगारे / वहणं च कालकरणं सक्कागमणं च पव्वज्जा / / 1282 // धर्मघोषः। नियुक्तिः व्याख्या कथानकादवसेया, तच्चेदं- महुराए णयरीए जउणो राया, जउणावंकं उज्जाणं अवरेण, तत्थ जउणाए कोप्परो / 1282 दिण्णो, तत्थ दंडो अणगारो आयावेइ, सो रायाए नितेण दिट्ठो, तेण रोसेण असिणा सीसं छिन्नं, अन्ने भणंति- फलेण भावापदि आहओ, सव्वेहिंवि मणुस्सेहिं पत्थररासी कओ, कोवोदयं पड़ तस्स आवई, कालगओ सिद्धो, देवागमणं महिमाकरणं | उज्जयिनी नगरी, तत्र वसुर्वणिक्, स चम्पां यातुकाम उद्घोषणां कारयति, यथा धन्यः, एतमनुज्ञापयति धर्मघोषो नामानगारः, तेषु दूरमटवीमतिगतेषु पुलिन्द्रैर्विलोलितः सार्थः इतस्ततो नष्टः, सोऽनगारोऽन्येन लोकेन सममटवीं प्रविष्टः, ते मूलानि खादन्ति पानीयं च पिबन्ति, स निमन्त्र्यते, नेच्छति आहारजातम्, एकत्र शिलातले भक्त प्रत्याख्यातम्, अदीनस्याध्यासीनस्य केवलज्ञानमुत्पन्नं सिद्धः, दृढधर्मतया योगाः संगृहीताः, एषा द्रव्यापद्, क्षेत्रापत् क्षेत्राणामसति कालापत् अवमोदरिकादि भावापधुदाहरणगाथा।® मथुरायां नगर्यां यमुनो राजा यमुनावक्रमुद्यानमपरस्याम्, तत्र यमुनायां स्कन्धावारो दत्त, तत्र दण्डोऽनगार आतापयति, स राज्ञा निर्गच्छता // 1181 // दृष्टः, तेन रोषेणासिना, शीर्ष छिन्नम्, अन्ये भणन्ति- बीजपूरेणाहतः, सर्वैरपि मनुष्यैः प्रस्तरराशिः कृतः, कोपोदयं प्रति तस्य आपत्, कालगतः सिद्धः, देवागमनं महिमकरणं दण्डः /