________________ पतायां श्रीआवश्यक सो आगओ, तेण पुच्छियं, सव्वं कहेइ, भणइ-कीरउ, मा इमाए मरतीए तुमंपि मरिज्जासि, तुमंमि मरते अहं, रायाए य 4. चतुर्थनियुक्तिघोसावियं, तो पच्छन्नं कायव्वं ताहे सो दढमित्तो पुलिंदगपाउग्गाणि मणीयमलत्तगं कंकणं च गहाय अडविं गओ, दंता, मध्ययनम् भाष्य प्रतिक्रमणं, श्रीहारि० लद्धा पुंजो कओ, तेण तणपिंडिगाण मज्झे बंधित्ता सगडं भरेत्ता आणीया, णयरे पवेसिजंतेसु वसहेण तणपिंडगा कड्डिया, | 4.4 योगवृत्तियुतम् तओ खडत्ति दंतो पडिओ, नगरगोत्तिएहिं दिट्ठो गहिओ रायाए उवणीओ, बज्झोणीणिज्जइ, धणमित्तो सोऊण आगओ, सङ्ग्रहाः। भाग-३ रायाए पायवडिओ विन्नवेइ, जहा एएमए आणाविया, सो पुच्छिओ भणइ- अहमेयं न याणामि कोत्ति, एवं ते अवरोप्पर नियुक्तिः // 1180 // 1280 भणंति, रायाए सवहसाविया पुच्छिया, अभओ दिण्णो, परिकहियं, पूएत्ता विसज्जिया, एवं निरवलावेण होयव्वं आयरिएणं। निरपलाबितिओ- एगेण एगस्स हत्थे भाणं वा किंचि पणामियं, अंतरा पडियं, तत्थ भाणियव्वं- मम दोसो इयरेणावि ममंति। दृढमित्रः। निरवलावेत्ति गयं 2 / इयाणिं आवईसुदढधम्मत्तणं कायव्वं, एवं जोगा संगहिया भवंति, ताओ य आवइओचत्तारि, तं० दव्वावई 4, उदाहरणगाहा8 स आगतः, तेन पृष्टम्, सर्वं कथयति, भणति- क्रियताम्, माऽस्यां म्रियमाणायां त्वमपि मृथाः, त्वयि म्रियमाणेऽहम्, राज्ञा च घोषितम्, ततः प्रच्छन्नं कर्त्तव्यम्, तदा स दृढमित्रः पुलिन्द्रप्रायोग्याणि मणिकां अलक्तकं कङ्कणानि च गृहीत्वाऽटवीं गतः, दन्ता लब्धाः पुचः कृतः, तेन तृणपिण्डीनां मध्ये बद्धा शकटं भृत्वाऽऽनीताः, नगरे प्रविश्यमानेषु वृषभेण तृणपिण्ड्यः कृष्टाः, ततः खटदिति दन्तः पतितः, नगरगुप्तिकैदृष्टो गृहीतश्च, राज्ञ उपनीतः, वध्यो निष्काश्यते, धनमित्रः श्रुत्वाऽऽगतः, राज्ञः पादयोः पतितो विज्ञपयति- यथा मयैते आनायिताः, स पृष्टो भणति- अहमेनं न जानामि क इति, एवं तौ परस्परं भणतः, राज्ञा शपथशप्तौ पृष्टी, अभयं दत्तम्, परिकथितम्, पूजयित्वा विसृष्टौ / एवं निरपलापेन भवितव्यं आचार्येण / द्वितीयः- एकेनैकस्य हस्ते भाजनं वा किश्चिद्दत्तम्, अन्तरा पतितम्, तत्र भणितव्यं- मम दोषः, (r) इतरेणापि ममेति / निरपलापमिति गतं 2 / इदानीमापत्सु दृढधर्मता कर्तव्या, एवं योगाः संगृहीता भवन्ति, ताश्चापदश्चतस्रः, तद्यथा- द्रव्यापद् 4, उदाहरणगाथा-- // 1