SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणं, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1179 // आभागी जाओ, इयरो मओ, एवं जहा पडागा तहा आराहणपडागा, जहा अट्टणो तहा आयरिओ, जहा मल्लो तहा साहू, 4. चतुर्थपहारा अवराहा, जो ते गुरुणो आलोएइ सो निस्सल्लो निव्वाणपडागं तेलोक्करंगमज्झे हरइ, एवं आलोयणं प्रति योगसङ्ग्रहो मध्ययनम् भवति / एए सीस गुणा, निरवलावस्स जो अन्नस्स न कहेइ एरिसमेतेण पडिसेवियंति, एत्थ उदाहरणगाहा 4.4 योगदंतपुरदन्तचक्के सच्चवदी दोहले य वणयरए। धमित्त धणसिरी य पउमसिरी चेव दढमित्तो॥१२८०॥ सङ्ग्रहाः। अस्या व्याख्या- कथानकादवसेया, तच्चेदं-दंतपुरे णयरे दंतचक्को राया, सच्चवई देवी, तीसे दोहलो-कहं दंतमए पासाए नियुक्तिः 1280 अभिरमिज्जइ?, रायाए पुच्छियं, दंतनिमित्तं घोसावियं रण्णा जहा- उचियं मोल्लं देमि, जो न देइ तस्स राया सरीरनिग्गह निरपलाकरेइ, तत्थेव णयरे धणमित्तो वाणियओ, तस्स दो भारियाओ, धणसिरी महंती पउमसिरी तु डहरिया पीययरी यत्ति, अण्णया पतायां सवत्तीणं भंडणं, धणसिरी भणइ-किं तुम एवं गव्विया? किं तुज्झ महाओ अहियं, जहा सच्चवईए तहा ते किं पासाओ दृढमित्रः। कीरेज्जा?, सा भणइ-जइन कीरइ तो अहं नेवत्ति उवगरए (वरए) बारं बंधित्ता ठिया, वाणियओ आगओ पुच्छइ- कहिं . पउमसिरी?, दासीहिं कहियं, तत्थेव अइयओ, पसाएइ, न पसीयइत्ति, जइ नत्थि न जीवामि, तस्स मित्तो दवमित्तो नाम, माभागीजातः, इतरो मृतः, एवं यथा पताका तथाऽऽराधनापताका, यथा- ऽनस्तथा आचार्यः, यथा मल्लस्तथा साधुः, प्रहारा अपराधाः, यतस्तान् गुरूणामालोचयति &स निश्शल्यो निर्वाणपताकां त्रैलोक्यरङ्गमध्ये हरति, एवमालोचनां प्रति योगसंग्रहो भवति। एते शिष्यगुणाः, निरपलापस्य- योऽन्यस्मै न कथयति- ईदृशमेतेन प्रति-8 सेवितमिति, अत्रोदाहरणगाथा। दन्तपुरे नगरे दन्तचक्रो राज्ञा, सत्यवती देवी, तस्या दौहृदः कथं दन्तमये प्रासादेऽभिरमे, राज्ञा पृष्टम्, दन्तनिमित्तं घोषितं राज्ञा यथा 8 उचितं मूल्यं ददामि, यो न दास्यति तस्य राजा शरीरनिग्रहं करोति, तत्रैव नगरे धनमित्रो वणिक्, तस्य द्वे भार्ये, धनश्रीमहती पद्मश्रीस्तु लघ्वी प्रियतरा चेति, अन्यदा 8 // 1179 // सपत्नयोर्भण्डनम्, धनश्रीभणति- किं त्वमेवं गर्विता? किं तव मत् अधिक?, यथा सत्यवत्यास्तव किं प्रासादः क्रियते?, सा भणति- यदि न क्रियते तदाऽहं नैवेत्यपवरके द्वारं बद्धा स्थिता, वणिगागतः पृच्छति- क्व पद्मश्रीः?, दासीभिः कथितम्, तत्रैवाभिगतः, प्रसादयति, न प्रसीदतीति, यदि नास्ति न जीवामि, तस्य मित्र दृढमित्रो नाम,
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy