SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1178 // दृष्टान्तः। पेच्छामि से आहारंति, आवल्ला मुक्का, भज्जा य से भत्तं गहाय आगया, पत्थिया, कूरस्स उज्झमजीए घडओ पेच्छइ, 4. चतुर्थजिमिओ सण्णाभूमि गओ, तत्थवि पेच्छइ सव्वं वत्तियं, वेगालिओ वसहिं तस्स य घरे मग्गइ, दिन्ना, ठिओ, संकहाए मध्ययनम् प्रतिक्रमणं, पुच्छड़,-काजीविया?, तेण कहिए भणइ- अहं अट्टणो तुमंईसरं करेमित्ति, तीसे भज्जाए से कप्पासमोल्लं दिन्नं, अवल्ला य, 4.4 योगसा सवलद्धा उज्जेणिं गया, वमणविरेयणाणि कयाणि पोसिओ निजुद्धं च सिक्खाविओ, पुणरवि महिमाकाले तेणेवल सङ्ग्रहाः। विहिणा आगओ, पढमदिवसे फलहियमल्लो मच्छियमल्लो य जुद्धे एगोवि न पराजिओ, राया बिइयदिवसे होहितित्ति नियुक्तिः 1279 अइगओ, इमेवि सए सए आलए गया, अट्टणेण फलहियमल्लो भणिओ-कहेहि पुत्ता! जं ते दुक्खावियं, तेण कहियं, | आलोचना मक्खित्ताऽक्खेवेणं पुणण्णवीकयं, मच्छियस्सवि रण्णा संमद्दगा पेसिया, भणइ- अहं तस्स पिउपि ण बिभेमि, को सो अट्टनवराओ?, बितियदिवसे समजुज्झा, ततियदिवसे अंबियपहारो वइसाहं ठिओ मच्छिओ, अट्टणेण भणिओ फलिहित्ति, तेण फलहिग्गाहेण गहिओ सीसे, तं कुंडियनालगंपिव एगते पडियं, सक्कारिओ गओ उज्जेणिं, पंचलक्खणाण भोगाण स्थितः पश्यामि अस्याहारमिति बलीवर्दी मुक्ती, भार्या च तस्य भक्तं गृहीत्वाऽऽगता, प्रस्थिता, उद्घाटने कूरस्य घटं प्रेक्षते, जिमितः संज्ञाभूमिं गतः, तत्रापिः प्रेक्षते / सर्वं वर्तितम्, वैकालिको वसतिं तस्यैव गृहे मार्गयति, दत्ता, स्थितः, संकथायां पृच्छति- का जीविका?, तेन कथिते भणति- अहमट्टनस्त्वामीश्वरं करोमीति, तस्य भार्यायै तेन कासमूल्यं दत्तं बलीवर्दी च, सा सबलीवर्दोज्जयिनीं गता (साऽऽश्वस्ता, तौ उज्जयिनीं गतौ), वमनविरेचनानि कृतानि, पोषितो नियुद्धं च शिक्षितः, पुनरपि इमहिमकाले तेनैव विधिनाऽऽगतः, प्रथमदिवसे कसिमल्लो मात्स्यिकमल्लश्च युद्धे एकोऽपि न पराजितः, द्वितीयदिवसे भविष्यतीति राजाऽतिगतः, इमावपि स्वक आलये 8 गतौ, अट्टनेन कर्पासमल्लो भणित:- कथय पुत्र! यत्ते दुःखितम्, तेन कथितम्, मेक्षित्वा अक्षेपेण पुनर्नवीकृतम्, मात्स्यिकायापि राज्ञा संमर्दकाः प्रेषिताः, भणति- अहं // 1178 // तस्य पितुरपि न बिभेमि, कः स वराकः, द्वितीयदिवसे समयुद्धी तृतीयदिवसे प्रहारातॊ वैशाखं स्थितो मात्स्यिकः, अट्टनेन भणित:- फलिहीति, तेन फलहिग्राहेण * गृहीतः शीर्षे, तत् कुण्डिकानालमिवैकान्ते पतितम्, सत्कारितो गत उज्जयिनीम्, पञ्चलक्षणानां भोगाना-2
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy