SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ 4. चतुर्थ प्रतिक्रमणं, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1177 // सड़हाः। नियुक्तिः 1279 आलोचना अहन पतिवरिसमट्टणजओहामिएण अणेण मच्छियमल्ले कए जिएण अट्टणेण भरुगच्छाहरणीए दूरुल्लकूवियाए गामे फलिहमल्ले कएत्ति। एवमक्षरगमनिकाऽन्यासामपि स्वबुद्ध्या कार्या, कथानकान्येव कथयिष्यामः, अधिकृतगाथा प्रतिबद्धकथानकमपि विनेयजनहितायोच्यते- उजेणीणयरीए जियसत्तू राया, तस्स अट्टणो मल्लो सव्वरज्जेसु अजेओ, इओ य समुद्दतीरे सोपारयं णयरं, तत्थ सीहगिरी राया, सोय मल्लाणं जो जिणइ तस्स बहुं दव्वं देइ, सोय अट्टणो तत्थ गंतूण वरिसे 2 पडायं गिण्हइ, राया चिंतेइ- एस अन्नाओ रज्जाओ आगंतूण पडायं हरइ, एस मम ओहावणत्ति पडिमल्लं मग्गइ, तेण एगो मच्छिओ दिट्ठो वसं पिबंतो, बलं च से विन्नासियं, नाऊण पोसिओ, पुणरवि अट्टणो आगओ, सो य किर महो होहितित्ति अणागयं चेव सयाओणयराओ अप्पणो पत्थयणस्स अवल्लं भरिऊण अव्वाबाहेणं एइ, संपत्तोय सोपारयं, जुद्धे पराजिओ मच्छियमल्लेणं, गओ य सयं आवासं चिंतेइ, एयस्स वुड्डी तरुणयस्स मम हाणी, अण्णं मल्लं मग्गइ, सुणइ य- सुरट्ठाए अत्थित्ति, एएण भरुयच्छाहरणीए गामे दूरुल्लकूवियाए करिसगो दिट्ठो- एगेण हत्थेण हलं वाहेइ एगेण फलहिओ उप्पाडेइ,तंच दट्ठण ठिओ प्रतिवर्षमट्टनजयापभ्राजितेनानेन मात्स्यिकमल्ले कृते जितेनाट्टनेन भृगुकच्छहरण्यां दूरीयकूपिकाग्रामे कार्पासिकमल्लः कृत इति / उज्जयिनीनगयाँ जितशत्रू राजा, तस्याट्टनो मल्लः सर्वराज्येषु अजेयः, इतश्च समुद्रतीरे सोपारकं नगरम्, तत्र सिंहगिरी राजा, स च मल्लानां यो जयति तस्मै बहुद्रव्यं ददाति, स चाट्टनस्तत्र गत्वा वर्षे 2 पताकां हरति (गृह्णाति), राजा चिन्तयति- एषोऽन्यस्माद् राज्यादागत्य पताकां हरति, एषा ममापभ्राजनेति प्रतिमल्लं मार्गयति, तेनैको मात्स्यिको दृष्टो वसां पिबन् , बलं च तस्य परीक्षितम्, ज्ञात्वा पोषितः, पुनरप्यटन आगतः, स च किल महो भविष्यतीति अनागत एव स्वस्मात् नगरात् आत्मनः पथ्यदनस्य गोणीं भृत्वाऽव्याबाधेनायाति, संप्राप्तश्च सोपारकम्, युद्धे पराजितो मात्स्यिकमल्लेन, गतश्च स्वकमावासं चिन्तयति, एतस्य वृद्धिस्तरुणस्य मम हानिः, अन्यं मलं मार्गयति, शृणोति च-सुराष्ट्रायामस्तीति, एतेन भृगुकच्छहरिण्यां ग्रामे दूरीयकूपिकायां कर्षको दृष्टः- एकेन हस्तेन हलं वाहयति एकेन कर्पासमुत्पाटयति, तं च दृष्ट्वा - // 1177 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy