SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ 4. चतुर्थ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1176 // त्ति ऋजुभाव:- आर्जवं तच्च कर्तव्यं 10, सुइ त्ति शुचिना भवितव्यम्, संयमवतेत्यर्थः 11, सम्मद्दिट्ठित्ति सम्यग- अविपरीता दृष्टिः कार्या, सम्यग्दर्शनशुद्धरित्यर्थः 12, समाधिश्व कार्यः, समाधानं समाधिः-चेतसः स्वास्थ्यं 13, आचारे विणओवए त्ति मध्ययनम् द्वारद्वयम्, आचारोपगः स्यात्, न मायां कुर्यादित्यर्थः 14, तथा विनयोपगः स्यात्, न मानं कुर्यादित्यर्थः 15, द्वितीयगाथा-3 प्रतिक्रमणं, 4.4 योगसमासार्थः॥ धिई मई यत्ति धृतिर्मतिश्च कार्या, धृतिप्रधाना मतिरित्यर्थः 16, संवेगे त्ति संवेगः कार्यः 17, पणिहि त्ति सङ्ग्रहाः। प्रणिधिस्त्याज्या, माया न कार्येत्यर्थः 18, सुविहि त्ति सुविधिः कार्य:१९, संवरे त्ति संवरः कार्यः, न तु न कार्य इति नियुक्तिः व्यतिरेकोदाहरणमत्र भावि 20, अत्तदोसोवसंहारे त्ति आत्मदोषोपसंहारः कार्यः 21, सव्वकामविरत्तय त्ति सर्वकामविरक्तता 1274-78 आलोचनाभावनीया 22, इति तृतीयगाथासमासार्थः॥पञ्चक्खाणे त्ति मूलगुणउत्तरगुणविषयं प्रत्याख्यानं कार्यमिति द्वारद्वयं 23-24, निरलापविउस्सग्गे त्ति विविध उत्सर्गो व्युत्सर्गः स च कार्य इति द्रव्यभावभेदभिन्नः, 25 अप्पमाए त्ति न प्रमादोऽप्रमादः, अप्रमादः तादयो कार्यः 26, लवालवे त्ति कालोपलक्षणं क्षणे 2 सामाचार्यनुष्ठानं कार्य 27, झाणसंवरजोगे त्ति ध्यानसंवरयोगश्च कार्यः, योगसङ्ग्रहाः। ध्यानमेव संवरयोगः, 28, उदये मारणंतिए त्ति वेदनोदये मारणान्तिकेऽपि न क्षोभः कार्य इति 29 चतुर्थगाथासमासार्थः॥ नियुक्तिः संगाणं च परिण त्ति सङ्गानां च ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभावेन परिज्ञा कार्या 30, पायच्छित्तकरणे इय प्रायश्चित्तकरणं च आलोचना कार्यं 31 आराहणा य मरणंति त्ति आराधना च मरणान्ते कार्या, मरणकाल इत्यर्थः, 32 एते द्वात्रिंशद् योगसङ्घहा इति पञ्चमगाथासमासार्थः॥१२७४-७८॥आद्यद्वाराभिधित्सयाऽऽहनि०- उज्जेणि अट्टणे खलु सीहगिरिसोपारए य पुहइवई। मच्छियमल्ले दूरल्लकूविएफलिहमल्ले य // 1279 // // 1176 // उज्जेणित्ति णयरी, तीए जियसत्तूरण्णो अट्टणो मल्लो अतीव बलवं, सोपारए पट्टणे पुहइवई राया सिंहगिरी नाम मल्लवल्लहो, (r) उज्जयिनी नगरी, तस्यां जितशत्रुराज्ञोऽदृणो मल्लोऽतीव बलवान्, सोपारके पत्तने पृथ्वीपती राजा सिंहगिरि म मल्लवल्लभः, - 1279 अट्टनदृष्टान्तः।
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy