SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 875 // २.द्वितीयमध्ययनम् चतुर्विंशतिस्तव, नियुक्तिः 1057 लोकनिक्षेपाः। भाष्य: 201-202 त्ति गाथार्थः॥२००॥ भा०- तिव्वो रागो अदोसो अ, उइन्ना जस्स जंतुणो। जाणाहि भावलोअं, अणंतजिणदेसिअंसम्मं // 201 // तीव्र उत्कटः रागश्च द्वेषश्च, तत्राभिष्वङ्गलक्षणो रागः अप्रीतिलक्षणो द्वेष इति, एतावुदीौँ यस्य जन्तोः यस्य प्राणिन इत्यर्थः, तं प्राणिनं तेन भावेन लोक्यत्वाज्जानीहि भावलोकमनन्तजिनदेशितं- एकवाक्यतयाऽनन्तजिनकथितं सम्यग् इति क्रियाविशेषणम्, अयं गाथार्थः॥२०१॥ द्वारम्, साम्प्रतं पर्यायलोक उच्यते, तत्रौघतः पर्याया धर्मा उच्यन्ते, इह तु किल नैगमनयदर्शनं मूढनयदर्शनं वाऽधिकृत्य चतुर्विधं पर्यायलोकमाह9 भा०- दव्वगुण१ खित्तपञ्जव 2 भवाणुभावे अ३भावपरिणामे 4 / जाण चउब्विहमेअं, पज्जवलोगं समासेणं // 202 // द्रव्यस्य गुणा:- रूपादयः, तथा क्षेत्रस्य पर्यायाः-अगुरुलघव: भरतादिभेदा एव चान्ये, भवस्य च नारकादेरनुभावःतीव्रतमदुःखादिः, यथोक्तं-अच्छिणिमिलीयमेत्तं णत्थि सुहं दुक्खमेव अणुबंध। णरए णेरइआणं अहोणिसिं पच्चमाणाणं॥१॥ असुभा उब्वियणिज्जा सद्दरसा रूवगंधफासा य / णरए णेरइआणं दुक्कयकम्मोवलित्ताणं॥२॥इत्यादि, एवं शेषानुभावोऽपि वाच्यः, तथा भावस्य जीवाजीवसम्बन्धिनः परिणामस्तेन तेन अज्ञानाद् ज्ञानं नीलाल्लोहितमित्यादिप्रकारेण भवनमित्यर्थः, जानीहि अवबुध्यस्व चतुर्विधमेनमोघतः पर्यायलोकं समासेन संक्षेपेणेति गाथार्थः // 202 // तत्र यदुक्तं द्रव्यस्य गुणा इत्यादि तदुपदर्शनेन निगमयन्नाह8 0 अक्षिनिमीलनमात्रं नास्ति सुखं दुःखमेवानुबद्धम् / नरके नैरयिकाणामहर्निशं पच्यमानानाम् // 1 // अशुभा उद्वेजनीयाः शब्दरसा रूपगन्धस्पर्शाश्च / नरके नैरयिकाणां दुष्कृतकर्मोपलिप्तानाम् // 2 // // 8
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy