________________ 4. चतुर्थ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1174 // दुब्भिगंधे 2 न तित्ते न कडुए न कसाए न अंबिले न महुरे 5 न कक्खडे न मउए न गरुए न लहुए न सीए न उण्हे न निद्धे न लुक्खे न काए ण संगे न रुहे न इत्थी न पुरिसे न नपुंसए, प्रकारान्तरेण सिद्धादिगुणान् प्रदर्शयन्नाह मध्ययनम् प्रतिक्रमणं, अहवा कमेणव दरिसणंमि चत्तारि आउए पंच / आइम अंते सेसे दोदो खीणभिलावेण इगतीसं // 1 // | 4.3 षष्ठादि__ अथवे ति व्याख्यान्तरप्रदर्शनार्थः, कर्मणि कर्मविषया क्षीणाभिलापेनैकत्रिंशद्गुणा भवन्ति, तत्र नवदर्शनावरणीये, नवभेदा यावत् एकत्रिंइति-क्षीणचक्षुर्दर्शनावरणः 4 क्षीणनिद्रः५, चत्वार आयुष्के-क्षीणनरकायुष्कः 4 पंच आइमे त्ति आद्ये ज्ञानावरणीयाख्ये शत्स्थानानि। सूत्रम् कर्मणि पञ्च-क्षीणाभिनिबोधिकज्ञानावरण: 5 अंते त्ति अन्त्ये- अन्तराये कर्मणि पञ्चैव क्षीणदानान्तराय: 5 शेषकर्मणि | 22(23) वेदनीयमोहनीयनामगोत्रलक्षणे द्वौ द्वौ भेदौ भवतः, क्षीणसातावेदनीयः क्षीणासातावेदनीयः क्षीणदर्शनमोहनीयः क्षीण-एकवीसाए सबलेहि। चारित्रमोहनीयः क्षीणाशुभनाम क्षीणशुभनाम क्षीणनीचैर्गोत्रः क्षीणोच्चैर्गोत्र इति गाथार्थः।। सिद्धादि गुणाः / 4.4 योग सङ्कहाः // अथ चतुर्थाऽध्ययने योगसङ्गहाः॥ द्वात्रिंशद्भिर्योगसङ्घहैः, क्रिया पूर्ववत्, इह युज्यन्त इति योगा:-मनोवाक्कायव्यापाराः, ते चाशुभप्रतिक्रमणाधिकारात्प्रशस्ता एव गृह्यन्ते, तेषां शिष्याचार्यगतानामालोचनानिरपलापादिना प्रकारेण सग्रहणानि योगसङ्ग्रहाःप्रशस्तयोगसङ्कहनिमित्तत्वादालोचनादय एव तथोच्यन्ते, ते च द्वात्रिंशद्भवन्ति, तदुपदर्शनायाह नियुक्तिकारः दुर्गन्धो न तिक्तो न कटुको न कषायो नाम्लो न मधुरो न कर्कशो न मृदुर्न गुरुन लघुर्न शीतो नोष्णो न स्निग्धो न रूक्षो न कायवान् न सङ्गवान् न रुहो न स्त्री न पुरुषो न नपुंसकम्। // 1174 //