________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1173 // साइजोगजुत्ते य- अशुभमनोयोगयुक्तश्च 20, बेति भणइ सव्वं मुसं वयइ सभाए 21, अक्खीणझंझए सया अक्षीणकलह इत्यर्थः, झंझा- कलहो 22, अद्धाणंमि पंथे पवेसेत्ता नेऊण विस्संभेण जो धणंसुवण्णाई हरइ पाणिणं- अच्छिंदइ 23, जीवाणं, विसंभेत्ता- उवाएण केणइ अतुलं पीइंकाऊण पुणो दारे-कलत्ते तस्सेव जेण समं पीई कया तत्थ लुब्भइ 24, अभिक्खणं पुणो 2 अकुमारे संते कुमारेऽहंति भासइ 25, एवमबंभयारिमि विभासा 26, जेणेविस्सरियं नीए- ऐश्वर्य प्रापित इत्यर्थः, वित्ते धणे तस्सेव संतिए लुब्भइ 27, तप्पभावुट्ठिए वावि-लोगसंमयत्तणं पत्ते तस्सेव केणइ पगारेण अंतरायं करेइ 28 सेणावई रायाणुनायं वा चाउरंतसामि पसत्थारं- लेहारियमाइ भत्तारं वा विहिंसइ रट्ठस्स वावि निगमस्स जहासंखं नायगंसेट्टिमेव वा, निगमो-वणिसंघाओ 29, अप्पस्समाणो माइट्ठाणेण पासामि अहं देवत्ति वा वए 30, अवन्नेणं च देवाणं जह किं तेहिं कामगद्दहेहिं जे अम्हं न उवकरेंति, महामोहं पकुव्वइ कलुसियचित्तत्तणओ 31, अयमधिकृतगाथानामर्थः / एकत्रिंशद्भिः सिद्धादिगुणैः, क्रिया पूर्ववत्, सितंध्मातमस्येति सिद्धः आदौ गुणा आदिगुणाः सिद्धस्यादिगुणाः सिद्धादिगुणाः, युगपद्धाविनो न क्रमभाविन इत्यर्थः, तानेवोपदर्शयन्नाह सहणिकार: पडिसेहेण संठाणवण्णगंधरसफासवेए य / पणपणदुपणट्ठतिहा इगतीसमकायसंगरुहा॥१॥ प्रतिषेधेन संस्थानवर्णगन्धरसस्पर्शवेदानाम्, कियढ़ेदानां? पञ्चपञ्चद्विपश्चाष्टत्रिभेदानामिति, किं?- एगत्रिंशत्सिद्धादिगुणा भवन्ति, अकायसंगरुह त्ति अकाय:- अशरीरः असङ्गः- सङ्गवर्जितः अरुहः- अजन्मा, एभिः सहकत्रिंशद्भवन्ति, तथा चोक्तं-से ण दीहे ण हस्से ण वट्टे न तसे न चउरसे न परिमंडले 5 न किण्हे न नीले न लोहिए न हालिद्दे न सुक्किले 5 न सुब्भिगंधे न ®स न दीर्घः न ह्रस्वो न वृत्तो न त्र्यम्रो न चतुरस्रो न परिमण्डलो न कृष्णो न नीलो न लोहितो न हारिद्रो न शुक्लो न सुरभिर्न 2 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.3 षष्ठादियावत् एकत्रिंशत्स्थानानि। सूत्रम् 22(23) एक्कवीसाए सबलेहिं। मोहनीयस्थानानि।