________________ नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1166 // तृतीयभावना, संयतः- साधुः समाहितः सन् संयमे मणोवइ त्ति अदुष्टं मनः प्रवर्तयेत्, दुष्टं प्रवर्तयन् प्राणिनो हिंसेत् चतुर्थी 4. चतुर्थभावना, एवं वाचमपि पञ्चमी भावना, गताः प्रथमव्रतभावनाः। द्वितीयव्रतभावनाः प्रोच्यन्ते- अहस्ससच्चे त्ति अहास्यात् / मध्ययनम् प्रतिक्रमणं, सत्यः, हास्यपरित्यागादित्यर्थः, हास्यादनृतमपि ब्रूयात्, अतो हास्यपरित्यागः प्रथमभावना, अनुविचिन्त्य- पर्यालोच्य 4.3 षष्ठादिभाषेत, अन्यथाऽनृतमपि ब्रूयात् द्वितीयभावना, यः क्रोधं लोभं भयमेव वा त्यजेत्, स इत्थम्भूतो दीर्घरात्रं- मोक्षं समुपेक्ष्य यावत् एकत्रिं शत्स्थानानि। सामीप्येन द्रष्टा(दृष्ट्वा) सिया' स्यात् मुनिरेव मृषां परिवर्जेत सदा, क्रोधादिभ्योऽनृतभाषणादिति भावनात्रयम्, गता द्वितीयव्रत सूत्रम् भावनाः। तृतीयव्रतभावनाः प्रोच्यन्ते-स्वयमेव आत्मनैव प्रभुंप्रभुसंदिष्टं वाऽधिकृत्य अवग्रहयाञ्चायां प्रवर्तते अनुविचिन्त्या- 22(23) न्यथाऽदत्तं गृह्णीयात् प्रथमभावना, घडे मइमं निसम्म त्ति तत्रैव तृणाद्यनुज्ञापनायांचेष्टेत मतिमान् निशम्य- आकर्ण्य प्रतिग्रह एकवीसाए सबलेहि। दातृवचनमन्यथा तददत्तं गृह्णीयात्, परिभोग इति द्वितीया भावना, सइ भिक्खु उग्गहं ति सदा भिक्षुरवग्रहं स्पष्टमर्यादयाऽनुज्ञाप्य सूत्रकृताभजेत, अन्यथाऽदत्तं संगृह्णीयात्, तृतीया भावना, अनुज्ञाप्य गुरुमन्यं वा भुञ्जीत पानभोजनम्, अन्यथाऽदत्तं गृह्णीयात् चतुर्थी ध्ययनानि। भावना, याचित्वा साधर्मिकाणामवग्रहं स्थानादि कार्यमन्यथा तृतीयव्रतविराधनेति पञ्चमी भावना, उक्तास्तृतीयव्रतभावनाः। भावनाः। साम्प्रतं चतुर्थव्रतभावनाःप्रोच्यन्ते-आहारगुत्ते त्ति आहारगुप्तः स्यात् नातिमात्रं स्निग्धंवा भुञ्जीत, अन्यथा ब्रह्मव्रतविराधकः स्यात् प्रथमा भावना, अविभूषितात्मा स्याद्-विभूषां न कुर्याद्, अन्यथा ब्रह्मव्रतविराधकः स्यात् द्वितीया भावना, स्त्रियं न निरीक्षेत तदव्यतिरेकादिन्द्रियाणि नाऽऽलोकयेद्, अन्यथा ब्रह्मविराधकः स्यात् तृतीया भावना, न संथवेज्जत्ति न स्त्र्यादिसंसक्तां वसति सेवेत, अन्यथा ब्रह्मविराधकः स्यात् चतुर्थी भावना, बुद्धः- अवगततत्त्व: मुनिः- साधुः क्षुद्रकथां न कुर्यात् स्त्रीकथां स्त्रीणां वेति, अन्यथा ब्रह्मविराधकः स्यात् पञ्चमी भावना, धम्म(धम्माणु)पेही संधए बंभचेरं ति निगदसिद्धम्, उक्ताश्चतुर्थ देवाः /