________________ भाष्य भाग-३ श्रीआवश्यक परीसह'त्ति एते द्वाविंशतिपरीषहा इति गाथाद्वयार्थः // त्रयोविंशतिभिः सूत्रकृताध्ययनैः, क्रिया पूर्ववत्, तानि पुनरमूनि- 4. चतुर्थनियुक्ति___पुंडरीयकिरियट्ठाणं आहारपरिणपञ्चक्खाणकिरिया य ।अणगारअद्दनालंद सोलसाइंच तेवीसं // 1 // मध्ययनम् प्रतिक्रमणं, श्रीहारिक गाथा निगदसिद्धैव // चतुर्विंशतिभिर्देवैः, क्रिया पूर्ववत्, तानुपदर्शयन्नाह 4.3 षष्ठादिवृत्तियुतम् ____भवणवणजोइवेमाणिया य दसअट्ठपंचएगविहा / इइ चउवीसं देवा केइ पुण बेंति अरहंता // 1 // यावत् एकत्रिं शत्स्थानानि। // 1165 // इयमपि निगदसिद्धैव॥पञ्चविंशतिभिर्भावनाभिः, क्रिया पूर्ववत्, प्राणातिपातादिनिवृत्तिलक्षणमहाव्रतसंरक्षणाय भाव्यन्त सूत्रम् इति भावनाः, ताश्चेमाः | 22(23) इरियासमिएसया जए, उवेह भुंजेज व पाणभोयणं / आयाणनिक्खेवदुगुंछ संजए, समाहिए संजमए मणोवई॥१॥अहस्ससच्चे एकवीसाए सबलेहि। अणुवीइ भासए, जे कोहलोहभयमेव वजए।सदीहरायं समुपेहिया सिया, मुणी हुमोसं परिवजएसया॥२॥सयमेव उ उग्गहजायणे, सूत्रकृताघडे मतिमं निसम्म सइ भिक्खु उग्गहं / अणुण्णविय भुंजिज्ज पाणभोयणं, जाइत्ता साहमियाण उग्गहं // 3 // आहारगुत्ते ध्ययनानि। देवाः / अविभूसियप्पा, इत्नि निज्झाइन संथवेज्जा / बुद्धो मुणी खुड्डकहंन कुजा, धम्माणुपेही संधए बंभचेरं ॥४॥जेसहरूवरसगंधमागए, भावनाः। फासे य संपप्प मणुण्णपावए। गिहीपदोसंन करेज पंडिए, स होइ दंते विरए अकिंचणे // 5 // गाथाः पञ्च, आसां व्याख्या-ईरणम् ईर्या, गमनमित्यर्थः, तस्यांसमितः- सम्यगित ईर्यासमितः, ईर्यासमितता प्रथमभावना यतोऽसमितः प्राणिनो हिंसेदतः सदा यतः- सर्वकालमुपयुक्तः सन् उवेह भुजेज्ज व पाणभोयणं 'उवेह'त्ति अवलोक्य भुञ्जीत पानभोजनम्, अनवलोक्य भुञ्जानः प्राणिनो हिंसेत, अवलोक्य भोक्तव्यं द्वितीयभावना, एवमन्यत्राप्यक्षरगमनिका कार्या, आदाननिक्षेपौ- पात्रादेग्रहणमोक्षौ आगमप्रसिद्धौ जुगुप्सति- करोत्यादाननिक्षेपजुगुप्सकः, अजुगुप्सन् प्राणिनो हिंस्यात् / // 1165 //