________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1159 // तारिसं भासइ करेइ वा, सूरप्पमाणभोइत्ति सूर एव पमाणं तस्स उदियमेत्ते आरद्धो जाव न अत्थमेइ ताव भुंजइ सज्झायमाई 4. चतुर्थण करेति, पडिचोइओ रूसइ, अजीरगाई य असमाहि उप्पज्जइ, एसणाऽसमिएत्ति अणेसणं न परिहरइ पडिचोइओ साहूहिं मध्ययनम् प्रतिक्रमणं, समभंडइ, अपरिहरंतोय कायाणमुवरोहे वट्टइ, वस॒तो अप्पाणं असमाहीए जोएइत्ति गाथात्रयसमासार्थः॥ विस्तरस्तुदशाख्याद्। 4.3 षष्ठादिग्रन्थान्तरादवसेय इति, यावत् एकत्रिं शत्स्थानानि। एकवीसाए सबलेहिं बावीसाए परीसहेहिं तेवीसाए सूयगडज्झयणेहिं चउवीसाए देवेहिं पंचवीसाए भावणाहिं छव्वीसाए सूत्रम् दसाकप्पववहाराणं उद्देसणकालेहिं सत्तावीसविहे अणगारचरित्ते अट्ठावीसविहे आयारकप्पे एगूणतीसाए पावसुयपसंगेहिं तीसाए 22(23) एकवीसाए मोहणियठाणेहिं एगतीसाइ सिद्धाइगुणेहिं बत्तीसाए जोगसंगहेहिं॥सूत्रम् 22 // (23) सबलेहिं। एकविंशतिभिः शबलैः क्रिया प्राग्वत्, तत्र शबलं चित्रमाख्यायते, शबलचारित्रनिमित्तत्वात् करकर्मकरणादयः क्रिया- शबलानि। विशेषाः शबला भण्यन्ते, तथा चोक्तं- अवराहमि पयणुए जेण उ मूलं न वच्चई साहू। सबलेंति तं चरित्तं तम्हा सबलत्तणं बेति ॥१॥तानि चैकविंशतिशबलस्थानानि दर्शयन्नाह तंजह उ हत्थकम्मंकुव्वंते मेहुणंच सेवंते / राइंच भुंजमाणे आहाकमंच भुंजते॥१॥तत्तोय रायपिंडंकीयं पामिच्च अभिहडंछेजें। झझितो वर्त्तते तादृशं भाषते करोति वा 18, सूर्यप्रमाणभोजीति सूर्य एव प्रमाणं तस्योदयमात्रादारब्धः यावत् नास्तमयति तावत् भुनक्ति स्वाध्यायादि न करोति, प्रतिचोदितो रुष्यति, अजीर्णत्वादि चासमाधिरुत्पद्यते 19, एषणाऽसमित इत्यनेषणां न परिहरति प्रतिचोदितः साधुभिःसमं कलहयति, अपरिहरश्च कायानामुपरोधे वर्त्तते, वर्तमान आत्मानमसमाधिना योजयति 20 / 7 अपराधे प्रतनुके येन तु न मूलं व्रजति साधुः। शबलयति तत् चारित्रं तस्मात् शबलत्वं ब्रुवते॥१॥ तद्यथा तु हस्तकर्म कुर्वति मैथुनं च सेवमाने। रात्रौ च भुञ्जाने आधाकर्म च भुञ्जाने॥१॥ ततश्च राजपिण्डं क्रीतं प्रामित्यं अभिहृतमाच्छेद्यम्। 2 8 // 1159 //