________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1158 // संजलणोत्ति मुहत्ते 2 रूसइ रुसंतो अप्पाणमण्णे य असमाहीए जोएइ, कोहणोत्ति सइ कुद्धो अचंतकुद्धो भवइ, सो य | 4. चतुर्थपरमप्पाणंच असमाहीए जोएइ, एवं क्रिया वक्तव्या, पिट्ठिमंसिएत्ति परंमुहस्स अवण्णं भणइ, अभिक्खभिक्खमोहारीति मध्ययनम् प्रतिक्रमणं, अभिक्खणमोहारिणी भासं भासइ जहा दासो तुमंचोरोवत्ति जंवा संकियंतं निस्संकियं भणइ एवं चेवत्ति, अहिगरणकरो- |4.3 षष्ठादिदीरण अहिगरणाई करेति अण्णेसिंकलहेइत्ति भणियं होति यन्त्रादीनि वा उदीरति, उवसंताणि पुणो उदीरेति, अकालसज्झाय- यावत् एकत्रिं शत्स्थानानि। कारी य कालियसुयं उग्घाडापोरिसीए पढइ, पंतदेवया असमाहीए जोएइ, ससरक्खपाणिपाओ भवइ ससरक्खपाणिपाए सूत्रम् सह सरक्खेण ससरक्खे अथंडिल्ला थंडिल्लं संकमंतो न पमज्जइ थंडिल्लाओवि अथंडिल्लं कण्हभोमाइसु विभासा | 21(22) चोइसहिं ससरक्खपाणिपाए ससरक्खेहि हत्थेहिं भिक्खं गेण्हइ अहवा अणंतरहियाए पुढवीए निसीयणाइ करेंतो ससरक्खपाणिपाओ भूयगामेहि। भवति, सदं करेइ असंखडबोलं करेइ विगालेवि महया सद्देण उ वएइ वेरत्तियं वा गारत्थियं भासं भासइ, कलहकरेत्ति ज्ञाता:अप्पणा कलहं करेइ तं करेइ जेण कलहो भवइ, झंझकारी य जेण 2 गणस्स भेओ भवइ सव्वो वा गणो झंझविओ अच्छा ध्ययनानि / असमाधिसंज्वलन इति मुहूर्ते 2 रुष्यति रुष्यन् आत्मानमन्यांश्वासमाधिना योजयति 8, क्रोधन इति सकृत् क्रुद्धः अत्यन्तक्रुद्धो भवति, स च परमात्मानं चासमाधिना योजयति 9, पृष्ठमांसाद इति पराङ्गखस्यावर्णं भणति 10, अभीक्ष्णमभीक्ष्णमवधारक इति अभीक्ष्णमवधारिणी भाषां भाषते यथा दासस्त्वं चौरो वेति यद्वा शङ्कितं तत् | निःशङ्कितं भणति एवमेवेति 11, अधिकरणकर उदीरकः अधिकरणानि करोति अन्येषां कलहयतीति भणितं भवति, यन्त्रादीनि वोदीरयति, उपशान्तानि पुनरुदीरयति 12-13, अकालस्वाध्यायकारी च कालिकश्रुतं चोद्धाटपौरुष्यां पठति, प्रान्तदेवताऽसमाधिना योजयेत् 14, सरजस्कपाणिपादो भवति सरजस्कपाणिपादः सह रजसा सरजस्कः अस्थण्डिलात् स्थण्डिलं संक्रामन् न प्रमार्जयति स्थण्डिलादपि अस्थण्डिलं कृष्णभूमादिषु विभाषा ससरजस्कपाणिपादः ससरजस्काभ्यां हस्ताभ्यां भिक्षा गृह्णाति अथवाऽनन्तर्हितायां पृथ्व्यां निषीदनादि कुर्वन् ससरजस्कपाणिपादो भवति 15, शब्दं करोति-कलहबोलं करोति विकालेऽपि महता शब्देनैव वदति वैरात्रिक वा गार्हस्थभाषां भाषते 16, कलहकर इति आत्मना कलहं करोति तत्करोति येन कलहो भवति 17, झञ्झकारी च येन येन गणस्य भेदो भवति सर्बो वा गणो स्थानानि।