SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणं. श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1157 // वीसइमे एसणासमिए॥३॥गाथात्रयम् , अस्य व्याख्या-समाधानं समाधिः- चेतसःस्वास्थ्यं मोक्षमार्गेऽवस्थितिरित्यर्थः,. चतुर्थन समाधिरसमाधिस्तस्य स्थानानि-आश्रया भेदाः पर्याया असमाधिस्थानान्युच्यन्ते, दवदवचारि दुयं दुयं निरवेक्खो वच्चंतो मध्ययनम् इहेव अप्पाणं पडणादिणा असमाहीए जोएइ, अन्ने य सत्ते बाधंते असमाहीए जोएइ, सत्तवहजणिएण य कंमुणा परलोएवि। 4.3 षष्ठादिअप्पाणं असमाहीए जोएइ, अतो द्रुत 2 गन्तृत्वमसमाधिकारणत्वादसमाधिस्थानम्, एवमन्यत्रापि यथायोगस्वबुद्ध्याऽक्षर यावत् एकत्रिं शत्स्थानानि। गमनिका कार्येति, अपमज्जिए ठाणे निसीयणतुयट्टणाइ आयरंतो अप्पाणं विच्छुगडंकादिणा सत्ते य संघट्टणादिणा असमाहीए। सूत्रम् जोएइ, एवं दुपमज्जिएवि आयरतो, अइरित्ते सेजाआसणिएत्ति अइरित्ताए सेज्जाए घंघसालाए अण्णेवि आवासेंति अहिगर 21(22) णाइणा अप्पाणं परे य असमाहीए जोएइ आसणं- पीढफलगाइ तंपि अइरित्तसमाहीए जोएइ, रायणियपरिभासी राइ चोद्दसहिं भूयगामेहि। णिओ- आयरिओ अण्णो वा जो महल्लो जाइसुयपरियायादीहिं तस्स परिभासी परिभवकारी असुद्धचित्तत्तणओ अप्पाणं ज्ञाताऽपरे य असमाहीए जोयइ, थेरोवघाई थेरा-आयरिया गुरवो ते आयारदोसेण सीलदोसेण य णाणाईहिं उवहणति, उवहणंतो ध्ययनानि / असमाधिदुट्ठचित्तत्तणओ अप्पाणमण्णे य असमाहीए जोएइ, भूयाणि एगिदिया ते अणट्ठाए उवहणइ उवहणंतो असमाहीए जोएइ, स्थानानि। 8 द्रुतद्रुतचारी द्रुतं द्रुतं निरपेक्षो व्रजन् इहैवात्मानं पतनादिनाऽसमाधिना योजयति अन्यांश्च सत्त्वान् बाध्यमानान् असमाधिना योजयति, सत्त्ववधजनितेन च कर्मणा परलोकेऽपि आत्मानमसमाधिना योजयति 1, अप्रमार्जिते स्थाने निषीदनत्वग्वर्तनाद्याचरन् आत्मानं वृश्चिकदंशादिना सत्त्वांश्च संघटनादिनाऽसमाधिना योजयति 2, एवं दुष्प्रमार्जितेऽप्याचरन् 3, अतिरिक्तशय्यासनिक इति अतिरिक्तायां शय्यायां घव (बृहत्) शालायां अन्येऽप्यावासयन्ति अधिकरणादिनाऽऽत्मानं परांश्वासमाधिना योजयति, आसनं- पीठफलकादि तदप्यतिरिक्तमसमाधिना योजयति 4, रानिकपरिभाषी रानिक:- आचार्यः अन्यो वा यो महान् जातिश्रुतपर्यायादिभिस्तस्य // 15 // परिभाषी- पराभवकारी अशुद्धचित्तत्वात् आत्मानं परांश्वासमाधिना योजयति 5, स्थविरोपघाती स्थविरा:- आचार्याः गुरवस्तान् आचारदोषेण शीलदोषेण च ज्ञानादिभिरुपहन्ति, उपघ्नन् दुष्टचित्तत्वादात्मानं परांश्च असमाधिना योजयति 6, भूता एकेन्द्रियास्तान् अनायोपहन्ति उपघ्नन् असमाधिना योजयति, .
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy