SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ मध्ययनम् श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1156 // पाणिपायकायस्स। हवई य कायसंजमो चिटुंतस्सेव साहुस्स ॥२३॥अष्टादशप्रकारे अब्रह्मणि-अब्रह्मचर्ये सति तद्विषयो वा 4. चतुर्थप्रतिषिद्धकरणादिना प्रकारेण योऽतिचारः कृत इति, क्रिया पूर्ववत्, तत्राष्टादशविधाब्रह्मप्रतिपादनायाह सङ्ग्रहणिकारः प्रतिक्रमणं, ओरालियंच दिव्वं मणवइकाएण करणजोएणं / अणुमोयणकारवणे करणेणऽट्ठारसाबंभं // 1 // 4.3 षष्ठादिइह मूलतो द्विधाऽब्रह्म भवति- औदारिकं तिर्यग्मनुष्याणां दिव्यं च भवनवास्यादीनाम्, चशब्दस्य व्यवहितः सम्बन्धः, यावत् एकत्रिं शत्स्थानानि। मनोवाक्कायाः करणं त्रिधा, योगेन त्रिविधेनैवानुमोदनकारापणकरणेन निरूपितम्, पश्चानुपूयॊपन्यासः, अब्रह्माष्टादशविधं / सूत्रम् भवति, इयं भावना- औदारिकं स्वयं न करोति मनसा 3, नान्येन कारयति मनसा 3, कुर्वन्तं नानुमोदते मनसा 3, एवं 21(22) चोद्दसहिं वैक्रियमपि / प्राकृतशैल्या छान्दसत्वाच्चैकोनविंशतिभिआताध्ययनैरिति वेदितव्यम्, पाठान्तरं वा- एगूणवीसाहिं णायज्झय भूयगामेहिं। जेहिंति एवमन्यत्रापि द्रष्टव्यम्, क्रिया पूर्ववत्, ज्ञाताध्ययनानि ज्ञाताधर्मकथान्तर्वर्तीनि, तान्येकोनविंशति अभिधानतः अष्टादशब्रह्म प्रतिपादयन्नाह सङ्ग्रहणिकारः प्रतिपादनम्। उक्खित्ताए संघाडे, अंडे कुम्मे य से लए। तुंबे य रोहिणी मल्ली, मागंदी चंदिमा इय॥१॥ __दाईवे उदगाएं, मंडुक्के तेयली इय / नंदि फैले अवरकंका, ओयन्ने सुसु पुंडरिया॥२॥ गाथाद्वयं निगदसिद्धम्, / विंशतिभिरसमाधिस्थानैः, क्रिया प्राग्वदेव, तानि चामूनि- दवदवचारऽपमज्जिय दुपमजियऽइरित्तसिजआसणिए। राइणियपरिभासिय थेरब्भूओवघाई य॥१॥संजलणकोहणो पिट्ठिमंसिएऽभिक्खऽभिक्खमोहारी। अहिकरणकरोईरण अकालसज्झायकारी या॥२॥ ससरक्खपाणिपाए सद्दकरो कलह झंझकारी य / सूरप्पमाणभोती तद्वज कूर्मस्येव सुसमाहितपाणिपादकायस्य / भवति च कायसंयमस्तिष्ठत एव साधोः / / 23 / / (16) (17) // 1156 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy