________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1155 // भणियं जिणेहिं जियरायदोसमोहेहिं। साली वीही कोद्दवरालग रण्णेतणाईच॥१२॥ अलएलगाविमहिसी मिगाणमइणं 4. चतुर्थच पंचमं होइ / तलिगा खल्लग बज्झे कोसग कत्ती य बीयं तु॥१३॥ अह वियडहिरनाई ताइ न गिण्हइ असंजमो साहू। मध्ययनम् प्रतिक्रमणं, ठाणाइ जत्थचेते पेहपमज्जित्तु तत्थ करे॥१४॥ एसा पेहुवपेहा पुणो य दुविहा उ होइ नायव्वा / वावारावावारे वावारे जह उ8 4.3 षष्ठादिगामस्स // 15 // एसो उविक्खगो हु अव्वावारे जहा विणस्संतं / किं एयं नु उवेक्खसि दुविहाए वेत्थ अहिगारो॥१६॥ यावत् एकत्रिंवावारुवेक्ख तहियं संभोइय सीयमाण चोएइ। चोएई इयरंपी पावयणीयंमि कजंमि ॥१७॥अव्वावार उवेक्खा नवि चोएइ शत्स्थानानि। सूत्रम् गिहिं तु सीयंतं / कम्मेसुं बहुविहेसुं संजम एसो उवेक्खाए॥१८॥ पाए सागारिएसुं अपमजित्तावि संजमो होइ / ते चेव 21(22) पमज्जंते असागारिए संजमो होइ // 19 // पाणेहिं संसत्तं भत्तं पाणमहवावि अविसुद्धं / उवगरणपत्तमाई जं वा अइरित्त चोद्दसहिं भूयगामेहिं। होजाहि ॥२०॥तं परिठवणविहीए अवहट्टसंजमो भवे एसो। अकुसलमणवइरोहे कुसलाण उदीरणं जंतु॥२१॥मणवइ- गाथाषोडशैः संजम एसो काए पुण जं अवस्सकजंमि / गमणागमणं भवई तओवउत्तो कुणइ संमं // 22 // तव्वजं कुम्मस्सव सुसमाहिय अध्ययनैः णितं जिनैर्जितरागद्वेषमोहैः / शालिव्रीहिः कोद्रवः रालकोऽरण्यतृणानि च // 12 // अजैडकगोमहिषाणां मृगाणामजिनं च पञ्चमं भवति। तलिका खल्लको वर्धः संयमः। कोशः कर्तरी च द्वितीयं तु॥१३ / / अथ हिरण्यविकटादीनि (अजीवाः) तानि न गृह्णाति असंयमः (मत्वात्) साधुः / स्थानादि यत्र चिकीर्षेत् प्रेक्ष्य प्रमाय॑ तत्र कुर्यात् / / 14 / एषा प्रेक्षा उपेक्षा पुनर्द्विविधा तु भवति ज्ञातव्या / व्यापारेऽव्यापारे व्यापारे यथैव (इन्द्रिय) ग्रामस्य / / 15 / / एष उपेक्षकः अव्यापारे यथा विनश्यत्। किमेतत्तूपेक्षसे द्विविधयाऽप्यत्राधिकारः / / 16 / / व्यापारोपेक्षा तत्र सांभोगिकान् सीदतश्चोदयति / चोदयति इतरमपि प्रावचनीये कार्ये / / 17 / / अव्यापारोपेक्षा नैव चोदयति गृहिणं तु सीदन्तम्। कर्मसु बहुविधेषु संयम एष उपेक्षायाः॥ 18 // पादौ सागारिकेषु अप्रमाापि (अप्रमृजत्यपि) संयमो भवति। तावेव प्रमार्जयति असागारिके संयमो भवति // 19 // प्राणिभिः संसक्तं भक्तं पानमथवाऽप्यविशुद्धम् / उपकरणपात्रादि यद्वाऽतिरिक्तं भवेत् // 20 // तत् परिष्ठापनविधिनाऽपहृत्यसंयमो भवेदेषः / अकुशलमनोवाचोरोधे कुशलयोरुदीरणं यत्तु / / 21 / / मनोवाक्संयमावेतौ काये पुनर्यदवश्यकार्ये / गमनागमनं भवति तदुपयुक्तः करोति सम्यक् / / 22 // सप्तदश