________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1154 // पुढवाइयाण जाव य पंचेंदियसंजमो भवे तेसिं। संघट्टणाइ न करे तिविहेणं करणजोएणं॥१॥ अज्जीवेहिवि जेहिं 4. चतुर्थगहिएहिं असंजमो हवइ जइणो। जह पोत्थदूसपणए तणपणए चम्मपणए य॥२॥ गंडी कच्छवि मुट्टि संपुडफलए तहा मध्ययनम् प्रतिक्रमणं, छिवाडी य। एवं पोत्थयपणयं पण्णत्तं वीयराएहिं॥३॥ बाहल्लपुहुत्तेहिं गंडीपोत्थो उ तुल्लगो दीहो / कच्छवि अंते तणुओ 4.3 षष्ठादिमझे पिहलो मुणेयव्वो॥४॥चउरंगुलदीहोवा वट्टागिइ मुट्ठिपोत्थओ अहवा। चउरंगुलदीहोच्चिय चउरस्सोवावि विण्णेओ यावत् एकत्रिं शत्स्थानानि। ॥५॥संपुडओ दुगमाई फलगावोच्छं छिवाडिमेत्ताहे / तणुपत्तूसियरूवो होइ छिवाडी बुहा बेंति ॥६॥दीहो वा हस्सो वा सूत्रम् जो पिलो होई अप्पबाहुल्ले। तं मुणियसमयसारा छिवाडिपोत्थं भणंतीह॥७॥ दुविहं च दूसपणयं समासओ तंपि होइन 21(22) नायव्वं / अप्पडिलेहियपणयंदुप्पडिलेहं च विण्णेयं ॥८॥अप्पडिलेहियदूसे तूली उवहाणगंच नायव्वं / गंडुवहाणालिंगणि चोद्दसहिं भूयगामेहिं। मसूरएचेव पोत्तमए॥९॥पल्हविकोयविपावारणवयएतहा य दाढिगालीओ।दुप्पडिलेहियदूसे एयंबीयं भवेपणयं // 10 // गाथाषोडशैः पल्हवि हत्थुत्थरणं कोयवओ रूयपूरिओ पडओ। दढिगालि धोयपोत्ती सेस पसिद्धा भवे भेया॥११॥ तणपणयं पुण अध्ययनैः 0 पृथ्व्यादयो यावच्च पञ्चेन्द्रियाः संयमो भवेत्तेषाम् / संघट्टनादि न करोति त्रिविधेन करणयोगेन // 1 // अजीवेष्वपि येषु गृहीतेषु असंयमो भवति यतेः। यथा संयमः। पुस्तकदूष्यपञ्चके तृणपञ्चके चर्मपञ्चके च // 2 // गण्डी कच्छपी मुष्टिः संपुटफलकस्तथा सृपाटिका च / एतत् पुस्तकपञ्चकं प्रज्ञप्तं वीतरागैः।। 3 // बाहल्यपृथक्त्वैर्गण्डीपुस्तकं तु तुल्यं दीर्घम् / कच्छपी अन्ते तनुकं मध्ये पृथु मुणितव्यम्॥ 4 // चतरङ्गलं दीर्घ वा वृत्ताकृति मुष्टिपुस्तकमथवा / चतुरङ्गलदीर्घमेव चतुरस्रं वाऽपि विज्ञेयम् // 5 // 8 संपुटः फलकानि द्विकादीनि वक्ष्ये सृपाटिकामधुना / तनुपत्रोच्छ्रितरूपं भवति सृपाटिका बुधा ब्रुवते // 6 // दी| वा हस्वो वा यः पृथुर्भवत्यल्पबाहल्यः / तं ज्ञातसमयसाराः सृपाटिकापुस्तकं भणन्तीह / / 7 / / द्विविधं च दूष्यपञ्चकं समासतस्तदपि भवति ज्ञातव्यम् / अप्रतिलेखितपञ्चकं दुष्प्रतिलेखं च विज्ञेयम् / / 8 // अप्रतिलेखितदूष्यपञ्चके तूली उपधानकं च ज्ञातव्यम् / गण्डोपधानमालिङ्गिनी मसूरकश्चैव पोतमयः॥ 9 // पल्हवी( प्रल्हत्तिः) कौतपी प्रावारो नवत्वक् तथा दंष्ट्रागाली तु / दुष्प्रतिलिखितदूष्ये एतद् द्वितीयं भवेत् पञ्चकम् // 10 // पल्हवी हस्तास्तरणं कौतपो रुतपूरितः पटः। दंष्ट्रागाली धौतपोतं शेषौ प्रसिद्धौ भवेतां भेदौ // 11 // तृणपञ्चकं पुन-- सप्तदश // 1154 //