________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1160 // भुंजते सबले ऊपच्चक्खियऽभिक्ख जइय॥शा छम्मासन्भंतरओगणागणंसंकमं करेंते यामासम्भंतर तिण्णि यदगलेवाऊ करेमाणो॥ ३॥मासब्भंतरओवामाइठाणाइंतिन्निकरेमाणे। पाणाइवायउडिकुव्वंते मुसंवयंते य ॥४॥गिण्हते य अदिण्णं आउट्टितह अणंतरहियाए। पुढवीय ठाणसेजं निसीहियं वाविचेतेइ ॥५॥एवं ससणिद्धाएससरक्खाचित्तमंतसिललेलु। कोलावासपइट्ठा कोल घुणा तेसि आवासो॥ ॥संडसपाणसबीओ जाव उ संताणए भवे तहियं / ठाणाइ चेयमाणो सबले आउट्टिआए उ॥७॥ आउट्टि मूलकंदे पुप्फे य फले य बीयहरिए य। भुंजते सबलेए तहेव संवच्छरस्संतो॥८॥दस दगलेवे कुव्वं तह माइट्ठाण दस य वरिसन्तो। आउट्टिय सीउदगंवग्घारियहत्थमत्ते य॥९॥दव्वीए भायणेण व दीयंतं भत्तपाण घेत्तूणं / भुंजइ सबलो एसो इगवीसो होइ नायव्वो॥१०॥ आसां व्याख्या- हत्थकम्म सयं करेंति परेण वा करेंते सबले 1, मेहुणं च दिव्वाइ 3 अइक्कमाइसु तिसुसालंबणे य सेवंते सबले 2, राइंच भुंजमाणेत्ति, एत्थ चउभंगो-दिया गेण्हइ दिया भुंजइ(४) अतिक्कमाइसु 4 सबले, सालंबणे पुण जयणाए, - भुञ्जाने शबलस्तु प्रत्याख्यायाभीक्ष्णं भुनक्ति च // 2 // षण्मास्यभ्यन्तरतो गणाद् गणं संक्रमं कुर्वंश्च। मासाभ्यन्तरे त्रीश्च दकलेपास्तु कुर्वन् // 3 // मासाभ्यन्तरतो वा मातृस्थानानि त्रीणि कुर्वन् / प्राणातिपातमाकुच्या कुर्वन् मृषा वदंश्च // 4 // गृह्णति चादत्तं आकुठ्या तथाऽनन्तर्हितायां / पृथ्व्यां स्थानं शय्यां नैषेधिकी वाऽपि करोति / / 5 / / एवं सस्निग्धायां सरजस्कचित्तवच्छिलालेलुनि / कोलावासप्रतिष्ठा कोला घुणास्तेषामावासः।। 6 // साण्डसप्राणसबीजो यावत् ससंतानको भवेत् | तत्र / स्थानादि कुर्वन् शबल आकुट्यैव // 7 // आकुठ्या मूलकन्दान् पुष्पाणि च फलानि च बीजहरितानि च। भुञ्जानः शबल एष तथैव संवत्सरस्यान्तः॥ 8 // दश दकलेपान् कुर्वन् तथा दश मातृस्थानानि च वर्षान्तः। आकुठ्या शीतोदकं प्रलम्बिते (अल्पवृष्टौ) हस्तमात्रेण च // 9 // दा भाजनेन वा (उदकाट्टैण) दीयमानं भक्तपानं गृहीत्वा / भुनक्ति शबल एष एकविंशतितमो भवति ज्ञातव्यः // १०॥हस्तकर्म स्वयं करोति परेण वा कारयति शबलो मैथुनं च दिव्यादि अतिक्रमादिभिस्त्रिभिः सालम्बनश्च सेवमानः शबलः, रात्रौ च भुजाने, अत्र चतुर्भङ्गी- दिवा गृह्णाति दिवा भुङ्क्ते 4 अतिक्रमादिषु शबलः सालम्बने पुनर्यतनया,2 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.3 षष्ठादियावत् एकत्रिंशत्स्थानानि। सूत्रम् 22(23) एकवीसाए सबलेहि। शबलानि। // 1160 //