________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1152 // तह निसुंभंति / मुंचंति अंबरतले अंबा खलु तत्थ नेरइया॥१॥ओहयहए य तहियं निस्सण्णे कप्पणीहिं कप्पंति। बिदलिय 4. चतुर्थचटुलयछिन्ने अंबरिसा तत्थ नेरइए॥२॥साडणपाडणतुन्नण (तोदण) विंधण(बंधण) रज्जूतल(लय)प्पहारेहि। सामा नेरइयाणं मध्ययनम् प्रतिक्रमणं, पवत्तयंती अपुण्णाणं // 3 // अंतगयफेफ (यकीक) साणि य हिययं कालेजफुप्फुसे चुण्णे। सबला नेरइयाणं पवत्तयंती 4.3 षष्ठादिअपुण्णाणं॥४॥ असिसत्तिकुंततोमरसूलतिसूलेसु सूइचिइयासु / पोएंति रुद्दकम्मा नरयपाला तहिं रोद्दा // 5 // भंजंति यावत् एकत्रिंअंगमंगाणि ऊरू बाहू सिराणि करचरणे / कप्पंति कप्पणीहिं उवरुद्दा पावकम्मरए॥६॥मीरासु सुंडएसुय कंडूसुपयणगेसु शत्स्थानानि। सूत्रम् य पयंति। कुंभीसुय लोहीसु य पयंति काला उनेरइया॥७॥कप्पिंति कागिणीमंसगाणिं छिंदंति सीहपुच्छाणि / खायंति |21(22) य नेरइए महाकाला पावकम्मरए॥८॥ हत्थे पाए ऊरू बाहू य सिरंच अंगुवंगाणि / छिंदंति पगामंतु असिनेरइया उनेरइए॥ चोद्दसहिं | भूयगामेहि। ९॥कण्णोट्ठनासकरचरणदसणथणपूअऊरुबाहूणं / छयणभेयणसाडण असिपत्तधणूहिं पाडिंति ॥१०॥कुंभीसुयपदणीसु B तथा भूमौ पातयन्ति / मुञ्चन्ति अम्बरतलात् अम्बाः खलु तत्र नैरयिकान् // 1 // उपहतहतान् तत्र च निःसंज्ञान् कल्पनीभिः कल्पन्ते। द्विदलवत् तिर्यक्छिन्नान् / अम्बर्षयस्तत्र नैरयिकान् (कुर्वन्ति)॥२॥ शातनपातनवयनव्यथनानि रज्जुलताप्रहारैः। श्यामा नैरयिकाणां प्रवर्त्तयन्ति अपुण्यानाम् // 3 // अन्त्रगतकीकसानि हृदयं / कालेयकफुप्फुसानि चूर्णयन्ति।शबला नैरयिकाणां प्रवर्तयन्त्यपुण्यानाम्॥४॥असिशक्तिकुन्ततोमरशूलत्रिशूलेषु सूचिचितिकासु।प्रोतयन्ति रुद्रकर्माणस्तु नरकपालास्तत्र रौद्राः॥ 5 // भञ्जन्ति अङ्गोपाङ्गानि ऊरुणी बाहू शिरः करौ चरणौ। कल्पन्ते कल्पनीभिः उपरुद्राः पापकर्मरताः॥ 6 // दीर्घचुल्लीषु शुण्ठकेषु च कुम्भीषु च कन्दूषक प्रचनकेषु (प्रचण्डेषु) च पचन्ति / कुम्भीषु च लौहीषु च पचन्ति कालास्तु नारकान् // 7 // कल्पन्ते काकिणी (श्लक्ष्ण) मांसानि छिन्दन्ति सिंहपुच्छान् (पृष्ठिवर्धा ) खादयन्ति च नैरयिकान् महाकालाः पापकर्मरतान् / / 8 // हस्तौ पादौ ऊरुणी बाहू च शिरः अङ्गोपाङ्गानि। छिन्दन्ति प्रकाममेव असिनरकपालास्तु नैरयिकान् // 9 // 8 // 1152 // कर्णोष्ठनासिकाकरचरणदशनस्तनपूतोरुबाहूनाम् / छेदनभेदनशातनानि असिपत्रधनुर्भिः पातयन्ति // 10 // कुम्भीषु च पचनीषु - परमा