SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1151 // गाथाद्वयस्य व्याख्या- कश्चिद्भूतग्रामो मिथ्यादृष्टिः, तथा सास्वादनश्चान्यः, सहैव तत्त्वश्रद्धानरसास्वादनेन वर्तत इति ||4. चतुर्थसास्वादनः, क्वणद्धण्टालालान्यायेन प्रायः परित्यक्तसम्यक्त्वः, तदुत्तरकालं षडावलिकाः, तथा चोक्तं- उवसमसंमत्तातो मध्ययनम् प्रतिक्रमणं, चयतो मिच्छं अपावमाणस्स। सासायणसंमत्तं तदंतरालंमि छावलियं // 1 // तथा सम्यग्मिथ्यादृष्टिश्च सम्यक्त्वं प्रतिपद्यमानः 4.3 षष्ठादिप्रायःसञ्जाततत्त्वरुचिरित्यर्थः, तथाऽविरतसम्यग्दृष्टिः- देशविरतिरहितः सम्यग्दृष्टिः, विरताविरतः- श्रावकग्रामः, प्रमत्तश्च यावत् एकत्रिंप्रकरणात्प्रमत्तसंयतग्रामो गृह्यते, ततश्चाप्रमत्तसंयतग्राम एव, णियट्टिअणियट्टिबायरो त्ति निवृत्तिबादरोऽनिवृत्तिबादरश्च, तत्र शत्स्थानानि। सूत्रम् क्षपकश्रेण्यन्तर्गतोजीवग्रामःक्षीणदर्शनसप्तकः निवृत्तिबादरोभण्यते, तत ऊर्ध्व लोभाणुवेदनं यावदनिवृत्तिबादरः,सुहमेत्ति 21(22) लोभाणून वेदयन् सूक्ष्मो भण्यते, सूक्ष्मसम्पराय इत्यर्थः, उपशान्तक्षीणमोहः श्रेणिपरिसमाप्तावन्तर्मुहूर्तं यावदुपशान्तवीतरागः चोद्दसहिं भूयगामेहि। क्षीणवीतरागश्च भवति, सयोगी अनिरुद्धयोगः भवस्थकेवलिग्राम इत्यर्थः, अयोगी च निरुद्धयोगः शैलेश्यां गतो ह्रस्व गुणस्थानपञ्चाक्षरोद्रिणमात्रकालं यावत् इति गाथाद्वयसमासार्थः // व्यासार्थस्तु प्रज्ञापनादिभ्योऽवसेयः॥पञ्चदशभिः परमाधार्मिकैः, क्रिया पूर्ववत्, परमाश्च तेऽधार्मिकाश्च 2, संक्लिष्टपरिणामत्वात्परमाधार्मिकाः, तानभिधित्सुराह सङ्गहणिकार: अंबे अंबरिसीचेव, सामे अ सबले इय / रुद्दोवरुद्दकाले य, महाकालेत्ति आवरे॥१॥ ___ असिपत्तें धणकुंभ, वालू वेयरणी इय।खरस्सरे महाघोसे, एए पन्नरसाहिया॥२॥ इदंगाथाद्वयं सूज्ञकृन्नियुक्तिगाथाभिरेव प्रकटार्थाभिर्व्याख्यायते-धाडेंति पहावेंति य हणंति बंधति (विंधति विध्यन्ति) 0 उपशमसम्यक्त्वात् च्यवमानस्य मिथ्यात्वमप्राप्नुवतः। सास्वादनसम्यक्त्वं तदन्तराले षडावलिकाः॥१॥ 0 धाटयन्ति (प्रेरयन्ति)प्रधावयन्ति(भ्रमयन्ति)च घ्नन्ति बध्नन्ति - कानि। // 1151 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy