________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ इत्थी कामेसु गिद्धो अप्पाणयं च रक्खंतो। अण्णेसिं सत्ताणं वहबंधणमारणं कुणइ // 15 // एसो उ लोहवित्ती इरियावहियं अओ पवक्खामि / इह खलु अणगारस्सा समिईगुत्तीसुगुत्तस्स ॥१६॥सययं तु अप्पमत्तस्स भगवओ जाव चक्खुपम्हंपि। निवयइ ता सुहुमा विहु इरियावहिया किरिय एसा // 17 // चोद्दसहिं भूयगामेहिं पन्नरसहिं परमाहंमिएहिं सोलसहिं गाहासोलसएहिं सत्तरसविहे संजमे अट्ठारसविहे अबंभे एगूणवीसाए __णायज्झयणेहिं वीसाए असमाहिठाणेहि॥ चतुर्दशभिर्भूतग्रामैः, क्रिया पूर्ववत्, भूतानि-जीवास्तेषां ग्रामाः-समूहा भूतग्रामास्तैः, ते चैवं चतुर्दश भवन्ति एगिदियसुहुमियरा सण्णियर पणिंदिया यसबीतिचऊ। पजत्तापजत्ता भेएणं चोद्दसग्गामा॥१॥ ए.स.अप. स. प. बाद, अप., बा.प. एकेन्द्रियाः- पृथिव्यादयः सूक्ष्मेतरा भवन्ति, सूक्ष्मा बादराश्चेत्यर्थः, संज्ञीतराः पञ्चेन्द्रियाश्च. बे. अप. उ.प. संज्ञिनोऽसंज्ञिनश्चेति भावना, सबीतिचउ त्ति सह द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियैः, एते हि पर्याप्तकाते.अप.|| ते.प. पर्याप्तकभेदेन चतुर्दश भूतग्रामा भवन्ति, स्थापना चेयं एवं चतुर्दशप्रकारो भूतग्रामः प्रदर्शितः, अधुनाऽमुमेव गुणस्थानद्वारेण दर्शयन्नाह सङ्ग्रहणिकार:पं.सं.अप. अ.सं.प. सं.अ.प. सं.प.] मिच्छट्ठिीसासायणे य तह सम्ममिच्छदिट्ठीय अविरयसम्मट्ठिी विरोविरए पमत्ते ये // 1 // तत्तोय अप्पमत्तो नियट्टिअनियट्टिबायरे सुहुमे। उवसंतखीर्णमोहे होइ सजोगी अजोगी य॥२॥ स्त्रीकामेषु गृद्ध आत्मानं च रक्षन् / अन्येषां सत्त्वानां वधमारणाङ्कनबन्धनानि करोति // 15 // एष तु लोभप्रत्ययिक ईर्यापथिकमतः प्रवक्ष्यामि / इह खल्वनगारस्य समितिगुप्तिसुगुप्तस्य // 16 // सततं त्वप्रमत्तस्य भगवतो यावच्चक्षुःपक्ष्मापि। निपतति तावत् सूक्ष्मा ईर्यापथिकी क्रियैषा / / 17 // 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.3 षष्ठादियावत् एकत्रिंशत्स्थानानि। सूत्रम् 21(22) चोद्दसहिं भूयगामेहि। भूतग्रामाः। // 1150 // च.अप. च.प. // 1150 //