SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्ति भाष्य श्रीहारि० वृत्तियुतम् भाग-३ // 1149 // जीव०॥ जो दंडं आरब्भइ हिंसादंडो भवे एसो॥३॥ अन्नट्ठाए निसिरइ कंडाइ अन्न माहणे जो उ। जो व नियंतो सस्सं छिंदिज्जा 4. चतुर्थसालिमाई य॥४॥एस अकम्हादंडो दिट्ठिविवज्जासओइमोहोइ।जो मित्तममित्तंती काउंघाएइ अहवावि॥५॥गामाईघाएसुम मध्ययनम् प्रतिक्रमणं, व अतेण तेणंति वावि घाएजा / दिट्ठिविवज्जासे सो किरियाठाणं तु पंचमयं ॥६॥आयट्ठाणायगाइण वावि अट्ठाएँ जो मुसं 4.3 षष्ठादिवयइ।सोमोसपच्चईओदंडो छट्ठो हवइ एसो॥७॥ एमेव आयणायगअट्ठा जोगेण्हइ अदिन्नं तु। एसो अदिन्नवत्ती अज्झत्थीओ यावत् एकत्रिं शत्स्थानानि। इमो होइ॥८॥नवि कोवि किंचि भणई तहविहु हियएण दुम्मणो किंपि। तस्सऽज्झत्थी संसइचउरोठाणा इमे तस्स // 9 // सूत्रम् कोहो माणो माया लोहो अज्झत्थकिरिय एवेसो। जो पुण जाइमयाई अट्ठविहेणं तु माणेणं ॥१०॥मत्तो हीलेइ परं खिंसद 21(22) पडि० छहिं परिभवइ माणवत्तेसा / मायपिइनायगाईण जो पुण अप्पेवि अवराहे // 11 // तिव्वं दंडं करेइ डहणंकणबंधतालणाईयं / तं मित्तदोसवत्ती किरियाठाणं हवइ दसमं // 12 // एक्कारसमं माया अण्णं हिययंमि अण्ण वायाए। अण्णं आयरई या स क्रियाकम्मुणा गूढसामत्थो॥१३॥मायावत्ती एसा तत्तोपुण लोहवत्तिया इणमो।सावज्जारंभपरिग्गहेसु सत्तो महंतेसु॥१४॥तह स्थानानि। 3- यो दण्डमारभते हिंसादण्डो भवेदेषः॥ 3 // अन्यार्थाय निसृजति कण्डादि अन्यमाहन्ति यस्तु / यो वा गच्छन् शस्यं छिन्द्यात् शाल्यादींश्च // 4 // एषोऽकस्माद्दण्डो दृष्टिविपर्यासतोऽयं भवति / यो मित्रममित्रमितिकृत्वा घातयत्यथवाऽपि // 5 // ग्रामादिघातेषु वा अस्तेनं स्तेनमिति वाऽपि घातयेत्। दृष्टिविपर्यासात् स क्रियास्थानं तु | पञ्चमम् / / 6 / / आत्मार्थं ज्ञातीयादीनां वाऽप्यर्थाय यो मृषा वदति / स मृषाप्रत्ययिको दण्डो भवत्येषः षष्ठः।। 7 // एवमेवात्मज्ञातीयार्थं यो गृह्णात्यदत्तं तु / एषोऽदत्तप्रत्ययोऽध्यात्मस्थोऽयं भवति // 8 // नैव कोऽपि किञ्चिद्भणति तथापि हृदये दुर्मना किमपि। तस्याध्यात्मस्थः शंसति चत्वारि स्थानानीमानि तस्य // 9 // क्रोधो मानो मायलोभोऽध्यात्मक्रिय एवैषः / यः पुनर्जातिमदादिनाऽष्टविधेन तु मानेन // 10 // मत्तो हीलयति परं निन्दति परिभवति मानप्रत्ययिकी एषा / मातापितृजातीयानां : यः पुनरल्पेऽप्यपराधे॥११॥ तीन करोति दण्डं दहनाङ्कनबन्धताडनादिकम् / तत् मित्रद्वेषप्रत्ययिक क्रियास्थानं भवति दशमम् / / 12 / / एकादशमं माया अन्यत् हृदये अन्यद्वाचि। अन्यदाचरति स कर्मणा गूढसामर्थ्यः // 13 / / मायाप्रत्ययियेषा ततः पुनर्लोभप्रत्ययिक्येषा। सावद्यारम्भपरिग्रहेषु सक्तो महत्सु // 14 // तथा 2
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy