________________ 4 भत्त४. चतुर्थ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1148 // 8 // तच्चाएवि एवं णवरं ठाणं तु तस्स गोदोही। वीरासणमहवावी ठाइज व अंबखुजो वा॥९॥ एमेव अहोराई छटुं भत्तं अपाणयंणवरं / गामणयराण बहिया वग्घारियपाणिए ठाणं॥१०॥एमेव एगराई अट्ठमभत्तेण ठाण बाहिरओ।ईसीपब्भारगए मध्ययनम् प्रतिक्रमणं, अणिमिसनयणेगदिट्ठीए॥३॥साहट्ठदोवि पाए वग्धारियपाणि ठायई ठाणं। वाघारिलंबियभुओ सेस दसासुंजहा भणियं॥ 4.3 षष्ठादि यावत् एकत्रिं8 त्रयोदशभिः क्रियास्थानैः प्रतिषिद्धकरणादिना प्रकारेण हेतुभूतैर्योऽतिचारः कृत इति,क्रिया पूर्ववत्, करणं क्रिया, शत्स्थानानि। सूत्रम् कर्मबन्धनिबन्धना चेष्टेत्यर्थः, तस्याः स्थानानि-भेदाः पर्याया अर्थायानर्थायेत्यादयः क्रियास्थानानि, तानि पुनस्त्रयोदश 21(22) भवन्तीति, आह च सङ्ग्रहणिकारः पडि० छहिं जीव०॥ अडाणट्ठा हिंसाऽम्हा दिट्ठी यमोसऽदिण्णेय।अब्भत्थमाणमेत्ते मायालोहे "रियविहिया॥१॥ क्रियाअर्थाय क्रिया, अनर्थाय क्रिया, हिंसायै क्रिया, अकस्मात् क्रिया, दिट्ठियत्ति दृष्टिविपर्यासक्रिया च सूचनात्सूत्रमितिकृत्वा, स्थानानि / मृषाक्रियाऽदत्तादानक्रिया च, अध्यात्मक्रिया, मानक्रिया, मित्रदोषक्रिया, मायाक्रिया, लोभक्रिया ईर्यापथक्रिया, अयमासां भावार्थः तसथावरभूएहिं जो दंडं निसिरई हु कजंमि / आय परस्स व अट्ठा अट्ठादंडं तयं बेंति // 1 // जो पुण सरडाईयं / थावरकायंच वणलयाईयं / मारेत्तुं छिंदिऊण व छड्डे एसो अणट्ठाए॥२॥अहिमाइ वेरियस्स व हिंसिंसु हिंसइव्व हिंसिहिई।। तृतीयस्यामप्येवं परं स्थानं तु तत्र गोदोहिका। वीरासनमथवाऽपि तिष्ठेद्वाऽऽम्रकुब्जो वा॥ 9 // एवमेवाहोरात्रिकी षष्ठं भक्तमपानकं परम्। ग्रामनगरयोर्बहिस्तात् प्रलम्ब जस्तिष्ठति स्थानम् / / 10 / / एवमेवैकरात्रिकी अष्टमभक्तेन स्थानं बहिः। ईषत्प्राग्भारगतोऽनिमिषनयन एकदृष्टिकः // 11 // संहृत्य द्वावपि पादौ प्रलम्बितभुज-8 8 // 1148 // स्तिष्ठति स्थानम्। 'वाघारि' लम्बितभुजः शेषं दशासु यथा भणितम् // 12 // ॐ त्रसस्थावरभूतेषु यो निसृजति कार्ये। आत्मनः परस्य वाऽर्थाय अर्थदण्डं तं ब्रुवते॥ 1 // यः पुनः सरटादिकं स्थावरकायं च वनलतादिकम् / मारायित्वा छित्त्वा वा त्यजति एषोऽनर्थाय // 2 // अह्यादेवैरिणो वा अहिंसीत् हिनस्ति वा हिंसिष्यति।