SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1147 // मासाद्याः सप्तान्ताः प्रथमाद्वित्रिसप्त (सप्त) रात्रिदिवा प्रथमा सप्तरात्रिकी, द्वितीया सप्तरात्रिकी, तृतीया सप्तरात्रिकी, 4. चतुर्थअहोरात्रिकी, एकरात्रिकी, इदं भिक्षुप्रतिमानांद्वादशकमिति / अयमासां भावार्थ:- पडिवज्जइ संपुण्णो संघयणधिइजुओ मध्ययनम् प्रतिक्रमणं, महासत्तो। पडिमाउ जिणमयंमी संमं गुरुणा अणुण्णाओ॥१॥ गच्छेच्चिय निम्माओ जा पुव्वा दस भवे असंपुण्णा। 4.3 षष्ठादिनवमस्स तइयवत्थु होइ जहण्णो सुयाभिगमो॥२॥ वोसठ्ठचत्तदेहो उवसग्गसहो जहेव जिणकप्पी। एसण अभिग्गहीया यावत् एकत्रिं शत्स्थानानि। भत्तं च अलेवयं तस्स ॥३॥गच्छा विणिक्खमित्ता पडिवजे मासियं महापडिमं / दत्तेगभोयणस्सा पाणस्सवि एग जा मासं सूत्रम् ॥४॥पच्छा गच्छमईए एव दुमासि तिमासि जा सत्त / नवरं दत्तीवुड्डी जा सत्त उ सत्तमासीए॥५॥ तत्तो य अट्ठमीया हवइ 21(22) हू पढमसत्तराइंदी। तीय चउत्थचउत्थेणऽपाणएणं अह विसेसो॥६॥तथा चाऽऽगमः- पढमसत्तराईदियाणं भिक्खूपडिमंपडिवन्नस्सल पडि० छहिं जीव०। अणगारस्स कप्पइ से चउत्थेणं भत्तेणं अपाणएणं बहिया गामस्स वे त्यादि, उत्ताणगपासल्लीणसज्जीवावि ठाणे ठाइत्ता / सहउवसग्गे भिक्षुघोरे दिव्वाई तत्थ अविकंपो॥७॥दोच्चावि एरिसच्चिय बहिया गामाइयाण णवरंतु / उक्कुडलगंडसाई डंडाइतिउव्व ठाइत्ता // प्रतिमाः। 0 प्रतिपद्यते एताः संपूर्णः संहननधृतियुतो महासत्त्वः। प्रतिमा जिनमते सम्यक् गुरुणाऽनुज्ञातः॥ 1 // गच्छे एव निष्णातो यावत् पूर्वाणि दश भवेयुरसंपूर्णानि / नवमस्य तृतीयं वस्तु भवति जघन्यः श्रुताधिगमः / / 2 // व्युत्सृष्टत्यक्तदेहः उपसर्गसहो यथैते जिनकल्पी। एषणा अभिगृहीता भक्तं चालेपकृत्तस्य // 3 // गच्छाद्विनिष्क्रम्य. प्रतिपद्यते मासिकी महाप्रतिमाम्। दत्तिरेका भोजनस्य पानस्याप्येका यावन्मासः॥ 4 // पश्चाद् गच्छमायाति एवं द्विमासिकी त्रिमासिकी यावत् सप्तमासिकी। नवरं दत्तिवृद्धिः यावत् सप्तैव सप्तमास्याम् // 5 // ततश्चाष्टमी भवति प्रथमसप्तरात्रिन्दिवा / तस्यां चतुर्थचतुर्थेनापानकेनासौ विशेषः / / 6 / / प्रथमां सप्तरात्रिन्दिवां भिक्षुप्रतिमा प्रतिपन्नस्यानगारस्य कल्पतेऽथ चतुर्थेन भक्तेनापानकेन बहिामस्य वेत्यादि, उत्तानः पार्श्वतो नैषधिको वाऽपि स्थानं स्थित्वा। सहते उपसर्गान् घोरान् दिव्यादीन् // 1147 // तत्राविकम्पः // 7 // द्वितीयाऽपीहश्येव बहिमादीनां परं तु / उत्कुटुकासनो बक्रकाष्ठशायी वा दण्डायतिको वा स्थित्वा / / 8 // 8
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy