________________ मध्ययनम् भाष्य // 1145 // श्रीआवश्यक रहिततेत्यर्थः, ब्रह्मचर्य च, एष यतिधर्मः, अयं गाथाक्षरार्थः॥ अन्ये त्वेवं वदन्ति-खंती मुत्ती अज्जव मद्दव तह लाघवे तवे 4. चतुर्थनियुक्तिवचेव / संयम चियागऽकिंचण बोद्धव्वे बंभचेरे य॥१॥ तत्र लाघवं- अप्रतिबद्धता, त्यागः-संयतेभ्यो वस्त्रादिदानम्, शेष प्रतिक्रमणं, श्रीहारि० प्राग्वत्, गुप्त्यादीनांचाऽऽद्यदण्डकोक्तानामपीहोपन्यासोऽन्यविशेषाभिधानाददुष्ट इति ॥एकादशभिरुपासकप्रतिमाभिः करण 4.3 षष्ठादिवृत्तियुतम् भूताभिर्योऽतिचार इति, उपासका:-श्रावकास्तेषां प्रतिमाः-प्रतिज्ञा दर्शनादिगुणयुक्ताः कार्या इत्यर्थः, उपासकप्रतिमाः, यावत् एकत्रिंभाग-३ शत्स्थानानि। ताश्चैता एकादशेति सूत्रम् दसणवयसामाइय पोसहपडिमा अबंभ सच्चित्ते। आरंभपेसउद्दिट्ट वजए समणभूए य॥१॥ 21(22) पडि छहि दर्शनप्रतिमा, एवं व्रतसामायिकपौषधप्रतिमा अब्रह्मसचित्तआरम्भप्रेष्यउद्दिष्टवर्जकः श्रमणभूतश्चेति, अयमासांभावार्थः- सम्म जीव०॥ इंसणसंकाइसल्लपामुक्कसंजुओजोउ। सेसगुणविप्पमुक्को एसाखलु होंति पडिमा उ॥१॥बिइया पुण वयधारी सामाइयकडो प्रतिमाः। य तइयया होइ। होइ चउत्थी चउद्दसि अट्ठमिमाईसु दियहेसु॥२॥ पोसह चउव्विहंपी पडिपुण्णं सम्म जो उ अणुपाले। पंचमि पोसहकाले पडिमं कुणएगराईयं // 3 // असिणाणवियडभोई पगासभोइत्ति जं भणिय होइ। दिवसओ न रत्ति भुंजे मउलिकडो कच्छ णवि रोहे॥४॥ दिय बंभयारि राई परिमाणकडे अपोसहीएसुं। पोसहिए रत्तिमि य नियमेणं बंभयारी O शङ्कादिदोषशल्यप्रमुक्तसम्यक्त्वसंयुतो यस्तु। शेषगुणविप्रमुक्त एषा खलु भवति प्रतिमा॥ 1 // द्वितीया पुनव्रतधारी कृतसामायिकश्च तृतीया भवति / भवति / चतुर्थी चतुर्दश्यष्टम्यादिषु दिवसेषु // 2 // पोषधं चतुर्विधमपि प्रतिपूर्णं सम्यग् यस्तु अनुपालयति / पञ्चमी पोषधकाले प्रतिमां करोत्येकरात्रिकीम् // 3 // अस्नानो दिवसभोजी प्रकाशभोजीति यद्भणितं भवति / दिवसे न रात्रौ भुङ्क्ते कृतमुकुलः कच्छं नैव बध्नाति // 4 // दिवा ब्रह्मचारी रात्रौ कृतपरिमाणोऽपोषधिकेषु / पोषधिको रात्रौ च नियमेन ब्रह्मचारी, श्रावक