________________ 00 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ 0 २.द्वितीयमध्ययनम् चतुर्विंशति|स्तव, नियुक्तिः 1056 चतुर्विशतेः स्तवस्य च निक्षेपाः। भाष्य: 194 // 870 // द्रव्यस्तवः, आह- यः प्रकृत्यैवासुन्दरः स कथं श्रावकाणामपि युक्त इत्यत्र कूपदृष्टान्त इति, जहा णवणयराइसन्निवेसे केइ पभूयजलाभावओ तण्हाइपरिगया तदपनोदार्थं कूपं खणंति, तेसिं च जइवि तण्हादिया वहुंति मट्टिकाकद्दमाईहि य मलिणिज्जन्ति तहावि तदुब्भवेणं चेव पाणिएणं तेसिं ते तण्हाइया सो यमलो पुव्वओ य फिट्टइ, सेसकालं च ते तदण्णे य लोगा सुहभागिणो हवंति। एवं दव्वथए जइवि असंजमो तहावि तओ चेव सा परिणामसुद्धी हवइ जाए असंजमोवज्जियं अण्णं च णिरवसेसं खवेइत्ति / तम्हा विरयाविरएहिं एस दव्वत्थओ कायव्वो, सुभाणुबंधी पभूयतरणिज्जराफलो यत्ति काऊणमिति गाथार्थः॥ 194 // उक्तः स्तवः, अत्रान्तरे अध्ययनशब्दार्थो निरूपणीयः,स चानुयोगद्वारेषु न्यक्षेण निरूपित एवेति नेह प्रतन्यते। उक्तो नामनिष्पन्नो निक्षेपः, इदानीं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, स च सूत्रे सति भवति, सूत्रं चानुगमे, स च द्विधा-सूत्रानुगमो नियुक्त्यनुगमश्च, तत्र निर्युक्त्यनुगमस्त्रिविधः, तद्यथा- निक्षेपनिर्युक्त्यनुगम उपोद्घातनियुक्त्यनुगमः सूत्रस्पर्शिकनिर्युक्त्यनुगमश्चेति, तत्र निक्षेपनियुक्त्यनुगमोऽनुगतो वक्ष्यति च, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वारगाथाभ्यामवगन्तव्यः, तद्यथा-'उद्देसे निद्देसे'इत्यादि, 'किं कइविह' मित्यादि। सूत्रस्पर्शिकनियुक्त्यनुगमस्तु सूत्रे सति भवति, सूत्रं च सूत्रानुगम इति स चावसरप्राप्त एव, युगपच्च सूत्रादयो व्रजन्ति, तथा चोक्तं- सुत्तं सुत्ताणुगमो सुत्तालावयकओ या यथा नवनगरादिसन्निवेशे केचित्प्रभूतजलाभावात् तृष्णादिपरिगतास्तदपनोदार्थं कूपं खनन्ति, तेषां च यद्यपि तृष्णादिका वर्धन्ते मृत्तिकाकर्दमादिभिश्च मलिनीयन्ते (वस्त्रादीनि) तथापि तदुद्भवेनैव पानीयेन तेषां ते तृष्णादिकाः स च मलः पूर्वकश्च स्फिटति, शेषकालं च ते तदन्ये च लोकाः सुखभागिनो भवन्ति / एवं द्रव्यस्तवे यद्यपि असंयमस्तथापि तत एव सा परिणामशुद्धिर्भवति ययाऽसंयमोपार्जितं अन्यच्च निरवशेष क्षपयति / तस्माद्विरताविरतैरेष द्रव्यस्तवः कर्त्तव्यः, शुभपरिणामानुबन्धी प्रभूततरनिर्जराफलवेतिकृत्वा। 0 सूत्रं सूत्रानुगमः सूत्रालापककृतश्च 2 maam00000000000000000065800000000 // 870 //