________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1139 // छुब्भंति, सुद्धं तुच्छं कीरइ-रित्तयंति भणिय होइ, आयरिया भणंति- एवं सुद्धपि असुद्धं भवइ, कहं?, उज्जुयं ठवियं, एगेण 4. चतुर्थकेण मूलगुणअसुद्धं जायं, दोहिं उत्तरगुणअसुद्धं, एकवंकं दुवंकं वा होज्जा दुवंक एकवकं वा होजा, एवं मूलगुणे उत्तर मध्ययनम् प्रतिक्रमणं, गुणो होज्जा उत्तरगुणे वा मूलगुणो होज्जा, एवं चेव पाएवि होज्जा, एगंचीवरं निग्गयं मूलगुणासुद्धं जायं, दोहिं विणिग्गएहिं 4.2 सुद्धं जायं, जे य तेहिं वत्थपाएहिं परिभुंजिएहिं दोसा तेसिं आवत्ती भवइ, तम्हा जं भणियं ते तं न जुत्तं, तओ कहं दाउं पारिष्ठापनि कानियुक्तिः। विगिंचियव्वं?,आयरिया भणंति- मूलगुणे असुद्धे वत्थे एगो गंठी कीरइ उत्तरगुणअसुद्धे दोण्णि सुद्धे तिण्णि एवं वत्थे, पाए | नियुक्तिः मूलगुणअसुद्धे अंतो अट्ठए एगसण्हिया रेहा कीरइ, उत्तरगुणअसुद्धे दोण्णि, सुद्धे तिण्णि रेहाओ, एवं णायं होइ, जाणएण 1272-73 | परिष्ठापने कायव्वाणि, कहिं परिट्ठवेयव्वाणि?- एगंतमणावाए सह पत्ताबंधरयत्ताणेण, असइ पडिलेहणियाए दोरेण मुहे बज्झइ, प्रतिलेखउद्धमुहाणि ठविखंति, असइ ठाणस्स पासल्लियं ठविज्जइ, जओ वा आगमो तओ पुप्फयं कीरइ, एयाए विहीए विगिंचिज्जइ, जड़ कोइ आगारो पावइ तहावि वोसट्ठाऽहिगरणा सुद्धा साहुणो, जेहिं अण्णेहिं साहूहिं गहियाणि जइ कारणे गहियाणि | द्वाराणि। नि०७९ क्षिप्येते, शुद्ध तुच्छं क्रियते- रिक्तमिति भणितं भवति, आचार्या भणन्ति- एवं शुद्धमप्यशुद्धं भवति, कथं?, ऋजुकं स्थापितम्, एकेन वक्रेण मूलगुणाशुद्धं जातम्, कर्तव्याद्वाभ्यामुत्तरगुणाशुद्धम्, एकवर्क द्विवक्रं वा भवेत् द्विवक्रं वैकवकं भवेत्, एवं मूलगुण उत्तरगुणो भवेत् उत्तरगुणे वा मूलगुणो भवेत्, एवमेव पात्रेऽपि भवेत् एकं चीवर कर्तव्यम्। निर्गतं मूलगुणाशुद्धं जातम्, द्वयोर्विनिर्गतयोः शुद्धं जातम्, ये च तेषु वस्त्रपात्रेषु परिभुज्यमानेषु दोषास्तेषामापत्तिर्भवति, तस्मात् यद् भणितं त्वया तन्न युक्तम्, ततः कथं दत्त्वा (चिह्न) विवेक्तव्यं ?, आचार्या भणन्ति- मूलगुणाशुद्धे वस्त्रे एको ग्रन्थिः क्रियते उत्तरगुणाशुद्धे द्वौ शुद्ध त्रयः एवं वस्त्रे, पात्रे मूलगुणाशुद्धे अन्तस्तले एका श्लक्ष्णा रेखा क्रियते उत्तरगुणाशुद्धे द्वे शुद्धे तिम्रो रेखाः, एवं ज्ञातं भवति, जानानेन कर्त्तव्यानि, क्व परिष्ठापनियानि?, एकान्तेऽनापाते सह पात्रबन्धरजस्त्राणाभ्याम्,38 // 1139 // असत्यां पात्रप्रतिलेखनिकाया दवरकेण मुखं बध्यते, ऊर्ध्वमुखानि स्थाप्यन्ते, असति स्थाने पार्श्ववर्ति स्थाप्यते, यतो वाऽऽगमनं ततः (तस्यां दिशि) पुष्पकं (पृष्ठ) क्रियते, एतेन विधिना त्यज्यते, यदि कश्चिदपवादः प्राप्नोति तथापि व्युत्सृष्टारः अधिकरणमाश्रित्य शुद्धाः साधवः, यैरन्यैः साधुभिर्गृहीतानि यदि कारणे गृहीतानि. नादीनि