________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1138 // वक्तव्या- वस्त्रे पात्रे च वोच्चत्थे तुच्छपाए य चोदनाभिप्रायो वस्त्रं विपर्यस्तं- ऋजु स्थाप्यते पात्रं च ऋजु स्थाप्यत इति, 4. चतुर्थसिद्धान्तं तु वक्ष्यामः, एष तावद् गाथार्थः / इयं चान्यकर्तृकी गाथा। मध्ययनम् प्रतिक्रमणं, दुविहा जायमजाया अभिओगविसे य सुद्धऽसुद्धा य। एगंच दोण्णि तिण्णि य मूलुत्तरसुद्धजाणठ्ठा // नि०७९॥ 4.2 द्विविधा जाताअजातापारिस्थापनिका- आभिओगिकी विषे च अशुद्धा शुद्धा च, तत्र शुद्धा अजाता भविष्यति, अयं च पारिष्ठापनि कानियुक्तिः। प्राग्निर्दिष्टः सिद्धान्त:- एगं च दोण्णि तिण्णि य मूलुत्तरसुद्धि जाणाहि मूलगुणाऽसुद्धे एको ग्रन्थिः पात्रे च रेखा, उत्तरगुणासुद्धे / नियुक्तिः द्वौ, शुद्ध त्रय इति गाथार्थः / / अवयवार्थस्तु गाथाद्वयस्याप्ययं सामाचार्यभिज्ञैर्गीत इति-उवगरणे णोउवगरणे य, उवगरणे 1272-73 जाया अजाया य, जाया वत्थे पाए य, अजायावि वत्थे पत्ते य, जाया णाम वत्थपायं मूलगुणअसुद्धं उत्तरगुणअसुद्धं वा प्रतिलेखअभिओगेण वा विसेण वा,जइ विसेण आभिओगियं वा वत्थं पायंवा खंडाखंडिं काऊण विगिंचियव्वं, सावणा य तहेव, | नादीनि जाणि अइरित्ताणि वत्थपायाणि कालगए वा पडिभग्गे वा साहारणगहिए वा जाएज एत्थ का विगिंचणविही?, चोयओ द्वाराणि। नि०७९ भणइ- आभिओगविसाणं तहेव खंडाखंडिं काऊण विगिंचणं मूलगुणअसुद्धवत्थस्स एक्कं वंकं कीरइ, उत्तरगुणअसुद्धस्स दोण्णि वंकाणि, सुद्धं उज्जुयं विगिंचिज्जइ, पाए मूलगुणऽसुद्धे एगं चीरं दिज्जइ, उत्तरगुणअसुद्धे दोन्नि चीरखंडाणि पाए कर्तव्यम्। 0 उपकरणे नोउपकरणे च, उपकरणे जाता अजाता च, जाता वस्त्रे पात्रे च, अजाताऽपि वस्त्रे पात्रे च, जाता नाम वस्त्रपात्रं मूलगुणाशुद्धमुत्तरगुणाशुद्धं वा अभियोगेन वा विषेण वा, यदि विषेणाभियोगिकं वा वस्त्रं पात्रं वा खण्डशः कृत्वा परिष्ठापनीयम्, रेखाश्च तथैव, यान्यतिरिक्तानि वस्त्रपात्राणि कालगते वा प्रतिभग्ने वा 8 // 1138 // साधारणगृहीते वा याचेत, अत्र कः परिष्ठापनविधिः? - चोदको भणति- आभियोगिकविषयोः तथैव खण्डशः कृत्वा विवेकः मूलगुणाशुद्धवस्त्रस्य एकं वक्र क्रियते, उत्तरगुणाशुद्धस्य द्वे वक्रे, शुद्धमृजुकं त्यज्यते, पात्रे मूलगुणाशुद्धे एकं चीवरं दीयते, उत्तरगुणाशुद्धे द्वे चीवरखण्डे पात्रे,