SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1140 // ताणि य सुद्धा जावज्जीवाए परिभुंजंति, मूलगुणउत्तरगुणेसु उप्पण्णे ते विगिंचइ, गतोपकरणपारिस्थापनिका, अधुना नोउप-1४. चतुर्थकरणपारिस्थापनिका प्रतिपाद्यते, आह च मध्ययनम् प्रतिक्रमणं, नोउवगरणे जासा चउव्विहा होइ आणुपुव्वीए। उच्चारे पासवणे खेले सिंघाणए चेव // नि०८०॥ 4.2 निगदसिद्धैव, विधिं भणति पारिष्ठापनिउच्चारं कुव्वंतो छायं तसपाणरक्खणट्ठाए। कायदुयदिसाभिग्गहे य दोचेवऽभिगिण्हे॥नि०८१॥ कानियुक्तिः। नियुक्तिः पुढविं तसपाणसमुट्ठिएहिं एत्थं तु होइ चउभंगो। पढमपयं पसत्थं सेसाणि उ अप्पसत्थाणि // नि०८२॥ 1272-73 इमीणं वक्खाणं-जस्स गहणी संसज्जइ तेण छायाए वोसिरियव्वं, केरिसियाए छायाए?-जोताव लोगस्स उवभोगरुक्खो परिष्ठापने प्रतिलेखतत्थ न वोसिरिजइ, निरुवभोगे वोसिरिज्जइ, तत्थवि जा सयाओ पमाणाओ निग्गया तत्थेव वोसिरिजइ, असइ पुण नादीनि निग्गयाए तत्थेव वोसिरिज्जइ असति रुक्खाणं कारणं छाया कीरइ तेसुपरिणएसुवच्चइ, काया दोणि-तसकाओथावरकाओ द्वाराणि। य, जइ पडिलेहेइवि पमज्जइवि तो एगिदियावि रक्खिया तसावि, अह पडिलेहेइ न पमज्जड़ तो थावरा रक्खिया तसा नि०८०-८२ कर्तव्यापरिच्चत्ता, अह न पडिलेहेइ पमज्जइ थावरा परिचत्ता तसा रक्खिया, इयरत्थ दोवि परिचत्ता, सुप्पडिलेहियसुप्पमजिएसुवि कर्तव्यम्। तानि च शुद्धानि यावजीवं परिभुञ्जन्ति, मूलगुणोत्तरगुणेषु (शुद्धेषु) उत्पन्नेषु तानि विविच्यन्ते- 0 अनयोर्व्याख्यानं- यस्य ग्रहणी संसज्यते तेन छायायां व्युत्स्रष्टव्यम्, कीदृश्यां छायायां?, यस्तावल्लोकस्योपभोगवृक्षस्तत्र न व्युत्सृज्यते, निरुपभोगे व्युत्सृज्यते, तत्रापि या स्वकीयात् प्रमाणात् निर्गता तत्रैव व्युत्सृज्यते, असत्यां पुनर्निर्गतायां तत्रैव व्युत्सृज्यते असत्सु वृक्षेषु कायेन छाया क्रियते तेषु परिणतेषु व्रज्यते, कायौ द्वौ- त्रसकायः स्थावरकायच, यदि प्रतिलेखयत्यपि प्रमार्जयत्यपि 8 // 1140 // तदैकेन्द्रिया अपि रक्षितास्त्रसा अपि, अथ प्रतिलेखयति न प्रमार्जयति तदा स्थावरा रक्षिताः, त्रसाः परित्यक्ताः, अथ न प्रतिलेखयति प्रमार्जयति स्थावराः परित्यक्ताः त्रसा रक्षिताः, इतरत्र द्वयेऽपि परित्यक्ताः, सुप्रत्युपेक्षितसुप्रमार्जितयोरपि .
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy