SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1135 // णोमणुएहिं जा सा तिरिएहिंसा य होइ दुविहा उ। सुच्चित्तेहि सुविहिया! अच्चित्तेहिं च नायव्वा // नि०६९॥ निगदसिद्धा, दुविहंपि एगगाहाए भण्णइ चाउलोयगमाईहिंजलचरमाईण होइ सच्चित्ता / जलथलखहकालगए अचित्ते विगिंचणं कुजा // नि०७०॥ इमीए वक्खाणं- णोमणुस्सा 2 सचित्ता अचित्ता य, सचित्ता चाउलोदयमाइसु, चाउलोदयगहणं जहा ओघनिजुत्तीए तत्थ निवुड्डओ आसि मच्छओ मंडुक्कलिया वा, तं घेत्तूण थेवेण पाणिएण सह निजइ, पाणियमंडुक्को पाणियं दट्ठण उट्टेइ, मच्छओ बला छुन्भइ, आइग्गहणेण संसट्ठपाणएण वा गोरसकुंडए वा तेल्लभायणे वा एवं सच्चित्ता, अच्चित्ता अणिमिसओ केणइ आणीओ पक्खिणा पडिणीएण वा, थलयरो उंदुरो घरकोइलो एवमाई, खहचरो हंसवायसमयूराई, जत्थ सदोस तत्थ विवेगो अप्पसागारिए बोलकरणं वा, निद्दोसे जाहे रुच्चइ ताहे विगिंचइ / तसपाणपारिट्ठावणिया गया, इयाणिं णोतसपाणपारिट्ठावणिया भण्णइ णोतसपाणेहिं जा सा दुविहा होइ आणुपुव्वीए। आहारंमि सुविहिआ! नायव्वा नोअआहारे // नि०७१॥ Oद्विविधमप्येकगाथया भण्यते-0 अस्या व्याख्यानं-नोमनुष्या० (द्विविधा) सचित्ता अचित्ता च, सचित्ता तन्दुलोदकादिषु, तन्दुलोदकग्रहणं यथा ओघनियुक्ती तत्र ब्रूडित आसीत् मत्स्यो मण्डूकिका वा, तां गृहीत्वा स्तोकेन पानीयेन सह नीयते, पानीयमण्डूको जलं दृष्ट्रोत्तिष्ठति, मत्स्यो बलात्क्षिप्यते, आदिग्रहणेन संसृष्टपानीयेन हवा गोरसकुण्डे वा तैलभाजने वा एवं सचित्ता, अचित्ता- अनिमेषः केनचिदानीतः पक्षिणा प्रत्यनीकेन वा, स्थलचरो मूषको गृहकोकिला एवमादि, खेचर: हंसवायसमयूरादि, यत्र सदोषस्तत्र विवेकोऽल्पसागारिके रावकरणं वा, निर्दोषे यदा रोचति तदा त्यज्यते। त्रसप्राणपारिष्ठापनिकी गता, इदानीं नोत्रसप्राणपारिष्ठापनिकी भण्यते। 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.2 पारिष्ठापनिकानियुक्तिः। नियुक्तिः 1272-73 परिष्ठापने प्रतिलेखनादीनि द्वाराणि। नि०६९-७१ कर्तव्याकर्तव्यम्। // 1135 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy