SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1134 // ओसरइ। सचित्तासंजयमणुयपरिट्ठावणिया गया, इयाणिं अचित्तासंजयमणुयपरिट्ठावणिया भण्णइ 4. चतुर्थपडिणीयसरीरछुहणे वणीमगाईसु होइ अच्चित्ता। तोवेक्खकालकरणं विप्पजहविगिचणं कुज्जा / नि०६८॥ मध्ययनम् प्रतिक्रमणं, पडिणीओ कोइ वणीमगसरीरं छुहेज जहा एएहिं उड्डाहो भवउत्ति, वणीमगो वा तत्थ गंतूण मओ, केणइ वा मारेऊण 4.2 एत्थ निहोसंति छड्डिओ, अविरइयाए मणुस्सेण वा उक्कलंबियं होज्जा, तत्थ तहेव बोलं करेंति, लोगस्स कहिज्जइ, एसो पारिष्ठापनि कानियुक्तिः। णट्ठोत्ति, उक्कलंबिए निविण्णेण वारेंताणं रडताणं मारिओ अप्पा होज्जा ताहे दिटेण कालक्खेवो कायव्वो' पडिलेहिऊण नियुक्तिः जइ कोइ नत्थि ताहे जत्थ कस्सइ निवेसणं न होइ तत्थ विगिंचिज्जइ उप्पेक्खेज वा, पओसो वट्टइ संचरइ लोगो ताहे 1272-73 | परिष्ठापने निस्संचरे विवेगोजहा एत्थ आएसे ण उवेक्खेयव्वोताहे चेव विगिंचिज्जइ अइपहाएसंचिक्खावेत्ता अप्पसागारिए विगिंचिज्जइ प्रतिलेखजइ नत्थि कोइ पडियरइ, अह कोइ पडियरइ तस्सेव उवरिं छुब्भइ, एवं विप्पजहणा, विगिंचणा णामं जं तत्थ तस्स नादीनि भंडोवगरणं तस्स विवेगो, जड़ रुहिरं ताहे न छड्डेज्जइ, एक्कहा वा विहा वा मग्गो नजिहित्ति, ताहे बोलकरणविभासा। द्वाराणि। नि०६८ अचित्तासंजयमणुयपारिट्ठावणिया गया, इयाणिं णोमणुयपारिट्ठावणिया भण्णइ कर्तव्याउपसरति / सचित्तासंयतमनुष्यपरिष्ठापना गता, इदानीमचित्तासंयतमनुजपरिष्ठापना भण्यते-0 प्रत्यनीकः कश्चित् वनीपकशरीरं क्षिपेत् यथैतेषामुड्डाहो भवत्विति, कर्तव्यम्। वनीपको वा तत्रागत्य मृतः, केनचिद्वा मारयित्वाऽत्र निर्दोषमिति त्यक्तः, अविरतिकया मनुष्येण वोद्वद्धं भवेत्, तत्र तथैव रवं कुर्वन्ति, लोकाय कथ्यते- एष नष्ट इति, उद्धे निर्विण्णेन वारयत्सु रटत्सु मारित आत्मा भवेत् तदा दृष्टे न कालक्षेपः कर्त्तव्यः, प्रतिलिख्य यदि कोऽपि नास्ति तदा यत्र कस्यचिन्निवेशनं न भवति तत्र त्यज्यते 8 8 उपेक्ष्यते वा, प्रदोषो वर्त्तते संचरति लोकः तदा निस्सञ्चारे विवेको यथाऽत्रादेशे नोपेक्षितव्यस्तदैव त्यज्यते अतिप्रभाते प्रतीक्ष्याल्पसागारिके त्यज्यते, यदि नास्ति8॥११३४।। *कोऽपि प्रतिचरति, अथ कोऽपि प्रतिचरति तस्यैवोपरि क्षिप्यते, एवं विप्रहानम्, विवेको नाम यत्तत्र तस्य भाण्डोपकरणं तस्य त्यागः, यदि रुधिरं तदा न त्यज्यते, एकधा | द्विधा वा मार्गो ज्ञास्यते इति, तदा बोलकरणविभाषा। अचित्तासंयतमनुजपारिष्ठापनिकी गता, इदानीं नोमनुजपारिष्ठापनिकी भण्यते
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy