________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1133 // 4.2 छुहेज्जा पडिणीययाए, काइसाहम्मिणी लिंगत्थी एएहिं मम लिंगं हरियंति एएण पडिणिवेसेण कप्पट्ठगरूवं पडियस्सयसमीवे 4. चतुर्थसाहरेज्जा, अहवा चरिया तव्वण्णिगिणी बोडिगिणी पाहुडिया वा मा अम्हाणं अजसो भविस्सइ तओ संजओवस्सगसमीवे। मध्ययनम् प्रतिक्रमणं, ठवेज्जा एएसिं उड्डाहो होउत्ति, अणुकंपाए काइ दुक्काले दारयरूवं छड्डिउंकामा चिंतेइ- एए भगवंतो सत्तहियट्ठाए उवट्ठिया, एतेसिं वसहीए साहरामि, एए सिं भत्तं पाणं वा दाहिति, अहवा कहिंवि सेज्जायरेसु वा इयरघरेसु वा छुभिस्संति, अओ पारिष्ठापनि कानियुक्तिः। साहुवस्सए परिट्ठवेजा, भएण काइ य रंडा पउत्थवइया साहरेज्जा, एए अणुकंपिइहिंति, तत्थ का विही?- दिवसे 2 वसही नियुक्तिः वसहेहिं चत्तारि वारा परियंचियव्वा, पचुसे पओसे अवरण्हे अवरत्ते, मा मा एए दोसा होहिंति, जड़ विगिंचंती दिट्ठा ताहे 1272-73 परिष्ठापने बोलो कीरइ- एसा इत्थिया दारयरूवं छड्डेऊण पलाया, ताहे लोगो एइ पेच्छइ यतं ताहे सो लोगोजं जाणउतं करेउ, अह प्रतिलेखन दिट्ठाताहे विगिंचिज्जइ, उदयपहे जणो वा जत्थ पएसे पए निग्गओ अच्छइ तत्थ ठवेत्ता पडिचरइ अण्णओमुहो जहा लोगो नादीनि न जाणइ जहा किंचि पडिक्खंतो अच्छइ, जहा तं सुणएण काएण वा मज्जारेण वा न मारिजइ, जाहे केणइ दिटुं ताहे सो द्वाराणि। नि०६६-६७ क्षिपेत् प्रत्यनीकतया, काचित् साधर्मिणी लिङ्गार्थिनी एतैर्मम लिङ्गं हृतमिति एतेन प्रतिनिवेशेन कल्पकस्थकरूपं प्रतिश्रयसमीपे संहरेत्, अथवा चरिका तद्वर्णिकी कर्तव्याब्राह्मणी प्राभृतिका वाऽस्माकमयशो मा भूत्ततः संयतोपाश्रयसमीपे स्थापयेत् एतेषां उड्डाहो भवत्विति, अनुकम्पया काचिद्दुष्काले दारकरूपं त्यक्तुकामा चिन्तयति-8 कर्तव्यम्। एते भगवन्तः सत्त्वहितार्थायोपस्थिताः, एतेषां वसतौ संहरामि, एतेऽस्मै भक्तं पानं वा दास्यन्ति, अथवा कुत्रचित् शय्यातरेषु वा इतरगृहेषु वा निक्षेप्स्यन्ति, अतः साधूपाश्रये परिस्थापयेत्, भयेन काचिच्च रण्डा प्रोषितपतिका संहरेत्, एतेऽनुकम्पयिष्यन्ति, तत्र को विधिः?, दिवसे दिवसे वसतिवृषभैश्चतुः कृत्वः पर्येतव्या- प्रत्यूषसि प्रदोषे अपराह्ने अर्धरात्रे, मा मा एते दोषा भूवन, यदि त्यजन्ती दृष्टा तदा रावः क्रियते- एषा स्त्री दारकरूपं त्यक्त्वा पलायिता, तदा लोक एति पृच्छति च तां तदा स लोको यज्जानातु तत्करोतु, अथ न दृष्टा तदा त्यज्यते, उदकपथे जनो वा यत्र प्रदेशे प्रगे निर्गतस्तिष्ठति तत्र स्थापयित्वा प्रतिचरति अन्यतोमुखो यथा लोको न जानाति यथा किञ्चित् प्रतीक्षमाणस्तिष्ठति, यथा तत् शुना काकेन वा माजरिण वा न मार्यते, यदा केनचिद्दष्टं तदा सो