SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1132 // 9 एसो इति अणंतरदारगाहादुयस्सऽत्थो किं?- दिसाविभागो णायव्वो दिसिविभागो नाम अचित्तसंजयपरिट्ठावणियविहिं 4. चतुर्थपइ दिसिप्पदरिसणं संखेवेण दिसिपडिवजावणंति भणियं होइ, अहवा दिसिविभागो मूलदारगहणं, सेसदारोवलक्खणं मध्ययनम् प्रतिक्रमणं, चेयं दट्ठव्वं, अचित्तसंजयपारिट्ठावणियं पइ एसो दारविवेओणायव्वोत्ति भणियं होइ, दुविहदव्वहरणंचे ति दुविहदव्वंणाम पुव्वकालगहियं कुसाइ णायव्वमिति अणुवट्टए, वोसिरणं ति संजयसरीरस्स परिट्ठवणं अवलोयणं बिइयदिणे निरिक्खणंति पारिष्ठापनि कानियुक्तिः। सुहासुहगइविसेसो यत्ति सुहासुहगतिविसेसो वंतराइसु उववायभेया यत्ति भणियं होइ, एसा अचित्तसंजयपारिट्ठावणिया नियुक्तिः भणिया, इयाणिं असंजयमणुस्साणं भण्णइ, तत्थ गाहा 1272-73 परिष्ठापने ___अस्संजयमणुएहिं जा सा दुविहा य आणुपुव्वीए / सच्चित्तेहिं सुविहिया! अच्चित्तेहिं च नायव्वा // नि०६६॥ प्रतिलेखइयं निगदसिद्धैव, तत्थ सचित्तेहिं भण्णइ, कहं पुण तीए संभवोत्ति?, आह नादीनि द्वाराणि। कप्पठ्ठगरूयस्स उवोसिरणं संजयाण वसहीए। उदयपह बहुसमागम विपजहालोयणं कुजा // नि०६७॥ नि०६६-६७ काइ अविरइया संजयाण वसहीए कप्पट्ठगरूवं साहरेज्जा, सा तिहिं कारणेहिं छुन्भेजा, किं? - एएसिं उड्डाहो भवउत्ति कर्तव्या कर्तव्यम्। 0 अनन्तरगाथाद्विकस्यार्थः, किं?, 'दिग्विभागो ज्ञातव्यः' दिग्विभागो नामाचित्तसंयतपारिष्ठापनिकीविधिं प्रति दिक्प्रदर्शनं संक्षेपेण दिक्प्रतिपादनमिति भणितं भवति, अथवा दिग्विभाग इति मूलद्वारग्रहणम्, शेषद्वारोपलक्षणं चैतत् द्रष्टव्यम्, अचित्तसंयतपारिष्ठापनिकी प्रति एष द्वारविवेको ज्ञातव्य इति भणितं भवति. द्विविधद्रव्यहरणं 8 चेति द्विविधद्रव्यं नाम पूर्वकालगृहीतं कुशादि ज्ञातव्यमिति अनुवर्तते, व्युत्सर्जनमिति संयतशरीरस्य परिष्ठापनम्, अवलोकनं द्वितीयदिवसे निरीक्षणमिति शुभाशुभगतिविशेषो व्यन्तरादिषूपपातभेदाश्चेति भणितं भवति / एषाऽचित्तसंयतपारिष्ठापनिकी भणिता, इदानीमसंयतमनुष्याणां भण्यते, तत्र गाथा-10तत्र सचित्तैर्भण्यते, कथं पुनस्तस्याः संभव इति?, आह-10 काचिदविरतिका संयतानां वसतौ कल्पस्थकरूपं संहरेत्, सा त्रिभिः कारणैः क्षिपेत्, किं?, एतेषामुड्डाहो भवत्विति - 8 // 1132 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy