SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1131 // पुण कस्स घेप्पइ?- आयरियस्स महिड्डियस्स भत्तपच्चक्खाइयस्स अण्णो वा जो महातवस्सी, जं दिसं तं सरीरं कड्डियं तं दिसं सुभिक्खं सुहविहारं च वदंति, अह तत्थेव संविक्खियं अक्खुयं ताहे तंमि देसे सिवं सुभिक्खं सुहविहारं च भवइ, जइदिवसे अच्छइ तइवरिसाणि सुभिक्खं, एयं सुहासुहं, इयाणिं ववहारओ गई भणामि एत्थ य थलकरणे विमाणिओ जोइसिओवाणमंतर समंमि / गड्डाए भवणवासी एस गई से समासेण // नि०६३॥ निगदसिद्धैव, व्याख्यातं द्वारगाथाद्वयम्, साम्प्रतं तस्मिन्नेव द्वारगाथाद्वितये यो विधिरुक्तः स सर्वः क्व कर्तव्यः क्व वा न कर्तव्य इति प्रतिपादयन्नाह एसा उविही सव्वा कायव्वा सिवंमि जो जहिं वसइ / असिवे खमण विवड्डी काउस्सग्गंच वज्जेज्जा // नि०६४ // एसेति अणंतरवक्खायविही मेरासीमा आयरणा इति एगट्ठा, कायव्वा करेयव्वा तुशब्दोऽवधारणेववहियसंबंधओकायव्वो एवं, कंमि? सिमि त्ति प्रान्तदेवताकृतोपसर्गवर्जिते काले जो साहू जहिं खेत्ते वसइ, असिवे कह? असिवे खमणं विवजइ, किं पुण?, जोगविवड्डी कीरइ, काउस्सग्गं च वज्जेज्जा काउस्सग्गो य न कीरइ॥साम्प्रतमुक्तार्थोपसंहारार्थं गाथामाह एसो दिसाविभागोनायव्वो दुविहक्वहरणं च / वोसिरणं अवलोयण सुहासुहगईविसेसोय॥ नि०६५॥ पुनः कस्य गृह्यते?, आचार्यस्य महर्धिकस्य प्रत्याख्यातभक्तस्य अन्यो वा यो महातपस्वी, यस्यां दिशि तच्छरीरक कृष्टं तस्यां दिशि सुभिक्षं सुखविहारञ्च वदन्ति, 8 यदि तत्रैव तत् कृष्टं अक्षुण्णं तदा तस्मिन् देशे शिवं सुभिक्षं सुखविहारश्च भवति, यतिदिवसान् तिष्ठति ततिवर्षाणि सुभिक्षम्, एतत् शुभाशुभम्, इदानीं व्यवहारतो गति भणामि-10 अनन्तरो व्याख्यातविधिः मर्यादा सीमा आचरणेत्येकार्थाः, कर्त्तव्या, व्यवहितः सम्बन्धः कर्त्तव्य एवम्, कस्मिन्?, यः साधुर्यत्र क्षेत्रे वसति, अशिवे कथं? - अशिवे क्षपणं विवयंते, किंपुनः?, योगविवृद्धिः क्रियते, 'कायोत्सर्गं च वर्जयेत्' कायोत्सर्गश्च न क्रियते। 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.2 पारिष्ठापनिकानियुक्तिः। नियुक्तिः 1272-73 परिष्ठापने प्रतिलेखनादीनि द्वाराणि। नि०६३-६५ कर्तव्याकर्तव्यम्। // 1131 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy