SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1130 // खमणे य असज्झाए राइणिय महाणिणाय नियगा वा / सेसेसु नत्थि खमणं नेव असज्झाइयं होइ॥ नि०६०॥ क्षपणं अस्वाध्यायश्च जइ राइणिओ त्ति आयरिओत्ति महाणिणाओ त्ति महाजणणाओ नियगा वा सण्णायगा वा से अस्थि, तेसिं अधितित्ति कीरइ, सेसेसु नत्थि खमणं सेसेसु साहुसुन कीरइ खमणं, णेव असज्झाइयं होइ, सज्झाओवि कीरइत्ति भणियं, एवं ताव सिवे, असिवे खमणं नत्थि जोगवुड्डी कीरइ, काउस्सग्गो अविहिविगिंचणियाए ण कीरइ, पडिस्सए मुहत्तयं संचिक्खाविज्जइ जाव उवउत्तो, तत्थ अहाजायं न कीरइ, तत्थ जेण संथारएण णीणिओ सो विकरणो कीरइ, जइन करेंति असमाचारी पवड्डइ, अहिगरणं आणेज वा देवया पंता तम्हा विकरणो कायव्वो, खमणासज्झाइगदारा गया, अवलोयणेत्ति दारं अवरजुयस्स तत्तोसुत्तत्थविसारएहिं थिरएहिं / अवलोयण कायव्वा सुहासुहगइनिमित्तट्ठा / / नि०६१॥ जं दिसि विकड्डियं खलु सरीरयं अक्खुयंतुसंविक्खे। तं दिसि सिवं वयंती सुत्तत्थविसारया धीरा // नि०६२॥ एएसिं वक्खाणं- अवरुज्ज (रज्ज) यस्स त्ति बिइयदिणंमि अवलोयणंच कायव्वं, सुहासुहजाणणत्थं गइजाणणत्थंच,तं 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.2 पारिष्ठापनिकानियुक्तिः। नियुक्तिः 1272-73 परिष्ठापने प्रतिलेखनादीनि द्वाराणि। नि०६० क्षपणद्वारम्। अस्वाध्यायद्वारम्। नि०६१-६२ अवलोकनद्वारम्। ®यदि रात्रिक इति आचार्य इति महानिनाद इति महाजनज्ञातो निजका वा सज्ञातीया वा तस्य सन्ति, तेषामधृतिरिति क्रियते, 'शेषेषु नास्ति क्षपणं' शेषेसु साधुषु न क्रियते क्षपणम्, नैवास्वाध्यायिकं भवति, स्वाध्यायोऽपि क्रियते इति भणितम्, एवं तावत् शिवे, अशिवे क्षपणं नास्ति योगवृद्धिः क्रियते, कायोत्सर्गोऽविधिपारिष्ठापनिक्य 8 न क्रियते, प्रतिश्रये मुहूर्तं प्रतीक्ष्यते यावदुपयुक्तः, तत्र यथाजातं न क्रियते, तत्र येन संस्तारकेण निष्काशितः सोऽविकल्प्यः क्रियते, यदि न कुर्वन्ति असामाचारी प्रवर्धते, अधिकरणमानयेद्बा देवता प्रान्ता, तस्माद्विकरणः कर्त्तव्यः, क्षपणास्वाध्यायद्वारे गते, अवलोकनमिति द्वारं-10 एतयोर्व्याख्यानं- द्वितीयदिनेऽवलोकनं च कर्त्तव्यं शुभाशुभज्ञानार्थं गतिज्ञानार्थं च, तत् . // 1130 // 388888888888888880008
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy