________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ / / 1136 // णोतस निगदसिद्धा, नवरं नोआहारो उवगरणाइ, तत्थ 4. चतुर्थ मध्ययनम् नि०- आहारंमि उजासासा दुविहा होइ आणुपुव्वीए। जाया चेव सुविहिया! नायव्वा तह अजाया य॥७२॥ प्रतिक्रमणं, आहारे आहारविषये याऽसौ पारिस्थापनिका सा द्विविधा द्विप्रकारा भवति आनुपूर्व्या परिपाट्या, द्वैविध्यं दर्शयति- जाया 4.2 चेव सुविहिया! णायव्वा तह अजाया य तत्र दोषात् परित्यागार्हाहारविषया या सा जाता, ततश्च जाता चैव सुविहिता इत्यामन्त्रणं। पारिष्ठापनि कानियुक्तिः। प्राग्वत् ज्ञातव्या, तथाऽजाता च, तत्रातिरिक्तनिरवद्याहारपरित्यागविषयाऽजातोच्यत इति गाथार्थः / / 72 // तत्र जातां नियुक्तिः स्वयमेव प्रतिपादयन्नाह 1272-73 परिष्ठापने नि०- आहाकम्मे य तहा लोहविसे आभिओगिए गहिए। एएण होइ जाया वोच्छं से विहीऍवोसिरणं // 73 // प्रतिलेखP आधाकर्म-प्रतीतं तस्मिन्नाधाकर्मणि च तथा लोहविसे आभिओगिए गहिए त्ति लोभाद्गृहीते विसे त्ति विषकृते गृहीते आभिओगिए त्ति वशीकरणाय मन्त्राभिसंस्कृते गृहीते सति कथञ्चिन्मक्षिकाव्यापत्तिचेतोऽन्यथात्वादिलिङ्गतश्च ज्ञाते सति द्वाराणि। एतेन आधाकर्मादिना दोषेण भवति जाता पारिस्थापनिका दोषात्परित्यागार्हाहारविषयेत्यर्थः, वोच्छं से विहीए वोसिरणं ति कर्तव्यावक्ष्येऽस्या विधिना-जिनोक्तेन व्युत्सर्जनं- परित्यागमित्यर्थः, // 73 / / कर्तव्यम्। नि०- एगंतमणावाए अच्चित्ते थंडिल्ले गुरुवइटे। छारेण अक्कमित्ता तिट्ठाणं सावणं कुज्जा / / 74 // एकान्ते अनापाते स्त्र्याधापातरहिते अचेतने चेतनाविकले स्थाण्डिल्ये भूभागे गुरूपदिष्टे गुरुणा व्याख्याते, अनेनाविधिज्ञेन // 1136 // परिस्थापनं न कार्यमिति दर्शयति, छारेण अक्कमित्ता भस्मना सम्मिश्य तिट्ठाणं सावणं कुज त्ति सामान्येन तिम्रो वाराः श्रावणं कुर्यात्- अमुकदोषदुष्टमिदं व्युत्सृजामि एवम्, विशेषतस्तु विषकृताभियोगिकादेरेवापकारकस्यैष विधिः, न त्वाधाकर्मादेः, नादीनि नि०७२-७४