________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1124 // इमाए वक्खाणं-आगमविहिण्णू मत्तएण समं असंसट्ठपाणयं कुसा यसमच्छेया अवरोप्परमसंबद्धा हत्थचउरंगुलप्पमाणा घेत्तुं पुरओ (पिट्ठओ) अणवयक्खंतो गच्छइ थंडिलाभिमुहो जेण पुव्वं थंडिल्लं दिठें, दब्भासइ केसराणि चुणाणि वा मध्ययनम् प्रतिक्रमणं, घिप्पंति, जइ सागारियं तो परिट्ठवेत्ता हत्थपाए सोएंति य आयमंति य जेहिं वूढो, आयमणग्गहणेणं जहा जहा उड्डाहो न होइ 4.2 तहा तहा सूयणंति गाथार्थः॥ 42-46 // इयाणिं नियत्तणित्ति द्वार पारिष्ठापनि कानियुक्तिः। थंडिलवाघाएणं अहवावि अणिच्छिए अणाभोगा। भमिऊण उवागच्छे तेणेव पहेण न नियत्ते // नि०४७॥ नियुक्तिः एवं निजमाणे थंडिल्लस्स वाघाएण, वाघाओ पुण तं उदयहरियसंमीसं होज्जा अणाभोगेण वा अनिच्छियं थंडिलं तो 1272-73 परिष्ठापने भमिऊण पयाहिणं अकरेंतेहिं उवागच्छियव्वं, जइ तेणेव मग्गेण नियत्तंति तो असमायारी, कयाइ उद्वेजा, सोय जओचेव प्रतिलेखउठेइ तओ चेव पहावेइ, पच्छा जओ चेव उढेइ तओ चेव पहावेइ, जओ गामो तओ पहावेजा, तम्हा भमिऊण जओ द्वाराणि। थंडिलं उवहारियं तत्थ गंतव्वं, न तेणेव पहेणं, नियत्तणित्ति दारं नि०४७ 0 अस्या व्याख्यानं- आगमविधिज्ञो मात्रकेण सममसंसृष्टपानीयं कुशांश्च समच्छेदान् परस्परमसम्बद्धान् हस्तचतुरङ्गलप्रमाणान् गृहीत्वा पुरतः पृष्ठतोऽपश्यन् / निवर्त्तनद्वारम्। तृणद्वारम्। गच्छति स्थण्डिलाभिमुखः येन पूर्व दृष्टं दर्भादिष्वसत्सु केशराणि चौर्णानि वा गृह्यन्ते, यदि सागारिकं तदा परिष्ठाप्य हस्तपादयोः शौचं कुर्वन्ति आचामन्ति च यैयूंढः, आचमनग्रहणेन यथा यथोड्डाहो न भवति तथा सूचनमिति / इदानीं निवर्त्तनमिति द्वारं-10 एवं नीयमाने स्थण्डिलस्य व्याघातेन, व्याघातः पुनस्तत् उदकहरितसंमिश्र भवेत् अनाभोगेन वाऽनिष्टं स्थण्डिलं तदा भ्रान्त्वा प्रदक्षिणमकुर्वद्भिपागन्तव्यम्, यदि तेनैव मार्गेण निवर्तन्ते तदाऽसामाचारी, कदाचिदुत्तिष्ठेत्, स च यत्रैवोत्तिष्ठेत् तत एव प्रधावति, पश्चाद्यत एव उत्तिष्ठति तत एव प्रधावति, यतो ग्रामस्तत एव प्रधावेत्, तस्मात् भ्रान्त्वा यत्र स्थण्डिलमवधारितं तत्र गन्तव्यम्, न तेनैव पथा, निवर्त्तनेति द्वारम्।