SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1125 // कुसमुट्ठी एगाए अव्वोच्छिण्णाइ एत्थ धाराए। संथारं संथरेजा सव्वत्थ समो उ कायव्वो। नि०४८॥ जाहे थंडिलंपमज्जियं भवइ ताहे कुसमुट्ठीएएगाए अवोच्छिण्णाए धाराए संथारोसंथरिजइ,सोयसव्वत्थ समोकायव्वो, विसमंमि इमे दोसा विसमा जइ होज तणा उवरि मज्झे व हेट्ठओ वावि / मरणं गेलण्णं वा तिण्हंपिउ निद्दिसे तत्थ // नि०४९॥ उवरिं आयरियाणं मझे वसहाण हेट्ठि भिक्खूणं / तिण्हंपिरक्खणट्ठा सव्वत्थ समा उ कायव्वा // नि०५०॥ गाथाद्वयमपि पाठसिद्धम्, जइ पुण तणा ण होजा तो इमो विही जत्थ य नत्थि तणाई चुण्णेहिं तत्थ केसरेहिं वा / कायव्वोऽत्थ ककारो हेट्ठ तकारं च बंधेजा // नि०५१॥ जत्थ तणा न विजंति तत्थ चुण्णेहिं नागकेसरेहिं वा अव्वोच्छिन्नाए धाराए ककारो कायव्वो हेट्ठा य तकारो बंधेयव्वो, असइ चुण्णाणं केसराणं वा पलेवयाईहिंवि किरइ / तणत्ति दारं गयं, इयाणिं सीसत्ति दारं, तत्थ जाए दिसाएँ गामो तत्तो सीसंतु होइ कायव्वं / उट्ठेतरक्खणट्ठा एस विही से समासेणं ॥नि०५२॥ इमीए वक्खाणं-जाए दिसाए गामोपरिट्ठविजंतस्सतओसीसंकायव्वं,पडिस्सयाओऽविणीणंतेहिं पुव्वं पायाणीणेयव्वा 0यदा स्थण्डिलं प्रमार्जितं भवति तदा कुशमुष्ट्यैकयाऽव्युच्छिन्नया धारया संस्तारकः संस्तीर्यते, स च सर्वत्र समः कर्त्तव्यः, विषमे इमे दोषाः। 0 यदि 8 पुनस्तुणानि न भवेयुस्तदेष विधिः। यत्र तृणानि न विद्यन्ते तत्र चूर्णैर्नागकेशरैर्वाऽव्युच्छिन्नया धारया ककारः कर्त्तव्यः अधस्ताच्च तकारो बद्धव्यः, असत्सु चूर्णेषु केशरेषु वा प्रलेपादिभिरपि क्रियते। तृणानीति द्वारं गतम्, इदानीं शीर्षमिति द्वारम्, तत्र-10 अस्या व्याख्यानं- यस्यां दिशि ग्रामः परिष्ठापयतस्तस्यां शीर्ष कर्त्तव्यम्, प्रतिश्रयादपि नीयमानैः 4. चतुर्थमध्ययनम् प्रतिक्रमणं, 4.2 पारिष्ठापनिकानियुक्तिः। नियुक्तिः 1272-73 परिष्ठापने प्रतिलेखनादीनि द्वाराणि। नि०४८ निवर्त्तनद्वारम्। तृणद्वारम्। नि०४९-५२ शीर्षद्वारम्। // 1125 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy