SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1122 // 'काइयं डब्बहत्थेणं' जो सो काइयमत्तओ ताओ काइयं पासवणं डब्बेण (हत्थे)णे ति वामहत्थेण वा, इमंच वुच्चइ- मा उठे 4. चतुर्थबुज्झ गुज्झगा मा संथाराओ उठेहित्ति, बुज्झ मा पमत्तो भव, गुज्झगा इति देवा, तहा जागरंताणं जड़ कहंचि इमे दोसाल मध्ययनम् प्रतिक्रमणं, भवंति वित्तासेज्ज हसेज व भीमं वा अट्टहास मुंचेज्जा तत्थ वित्तासणं-विगरालरूवाइदरिसणं हसणं-साभावियहासं चेव भीमं| 4.2 बीहावणयं अट्टहासं भीसणो रोमहरिसजणणो सद्दो तं मुंचेज वा, तत्थ किं कायव्वं?- अभीएणं अबीहंतेणं तत्थ वित्तासणाइंमि पारिष्ठापनि कानियुक्तिः। कायत्वं करेयव्वं विहीए पुव्वुत्ताए पडिवजमाणाए वा वोसिरणं ति परिट्ठवणं, तत्थ जाहे एव कालगओ ताहे चेव हत्थपाया नियुक्तिः उज्जुया कजंति, पच्छा थद्धा न तीरंति उज्जुया करेउं, अच्छीण सेसं मीलिजंति, तुंडे व से मुहपोत्तियाए बज्झइ, जाणि 1272-73 संधाणाणि अंगुलिअंतराणं तत्थ ईसिं फालिज्जइ, पायंगुढेसुहत्थंगुट्ठएसुय बज्झइ, आहरणमाईणि कहिजंति, एवं जागरंति, परिष्ठापने प्रतिलेखएसा विही कायव्वा / कालेत्ति दारं सप्पसंगं गयं, इयाणिं कुसपडिमत्ति दारं, तत्थ गाहा नादीनि 'कायिकी वामहस्तेन' यः स कायिकीपतद्गृहस्तस्मात् कायिकी- प्रश्रवणं 'डब्बेणं' वामहस्तेन वा, इदं चोच्यते- मोत्तिष्ठ बुध्यस्व गुह्यक, मा संस्तारकादुत्तिष्ठेति, द्वाराणि। नि०३७-४० बुध्यस्व मा प्रमत्तो भूः, गुह्यका इति देवाः, तथा जाग्रतां यदि कथञ्चिदिमे दोषा भवन्ति- वित्रासयेत् हसेद्वा भीमं वा अट्टहासं मुश्चेत् , तत्र वित्रासणं- विकरालरूपादिदर्शनं / हसनं- स्वाभाविकहास्यमेव भयानकं भीमं अट्टहासं भीषणो रोमहर्षजननः शब्दस्तं मुञ्चेद्वा, तत्र किं कर्तव्यं?, अभीतेन- अबिभ्यता तत्र वित्रासने कर्त्तव्यं विधिना पूर्वोक्तेन प्रतिपाद्यमानेन व्युत्सर्जनमिति परिष्ठापनम्, तत्र यदैव कालगतस्तदैव हस्तपादौ ऋजुकौ क्रियेते, पश्चात् स्तब्धौ न तीर्येते ऋजुको विधातुम, अक्षिभ्यः शेष निमीलति, तुण्डे वा तस्य मुखपोतिका बध्यते, यानि संधानानि अङ्गुल्यन्तराणां तत्रेषत् पाट्यते, पादाङ्गुष्ठेषु हस्ताङ्गुष्ठेषु च बध्यते, आहरणादीनि कथ्यन्ते, एवं जाग्रति, एष विधिः कर्त्तव्यः / काल इति द्वारं सप्रसङ्गं गतम्, इदानीं कुशप्रतिमेति द्वारम्, तत्र गाथा- कालगते श्रमणे नक्षत्रं प्रलोक्यते, यदि न प्रलोक्यतेऽसमाचारी, // 1122 // प्रलोकितेपञ्चचत्वारिंशन्मुहूर्तेषु नक्षत्रेषु द्वे क्रियेते, अकरणे अन्यौ द्वौ मारयति, कानि पुनः पञ्चचत्वारिंशन्मुहूर्तानि?, त्रिंशन्मुहूर्तेषु पुनः पञ्चदशसु एकः क्रियते, अकरणे एक मारयत्येव, त्रिंशन्मुहूर्तिकानि पुनरिमानि / कालद्वारम्।
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy