________________ 4. चतुर्थ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1121 // तयाणं असईए दंडिओवा एइ नीइ वा तेण दिवसओ संविक्खाविज्जइ, एवं कारणेण निरुद्धस्स इमा विही छेयण बंधण इत्यादि, जो सोमओ सोलंछिज्जइ, 'बंधण'न्ति अंगुट्ठाइ बझंति, संथारो वा परिट्ठवणनिमित्तं दोरेहिं उग्गाहिजइ, जग्गण मध्ययनम् प्रतिक्रमणं, न्ति जे सेहा बाला अपरिणया य ते ओसारिजंति, जे गीयत्था अभीरू जियनिद्दा उवायकुसला आसुक्कारिणो महाबलपरक्कमा महासत्ता दुद्धरिसा कयकरणा अप्पमाइणो एरिसा ते जागरंति, काइयमत्ते य त्ति जागरंतेहिं काइयामत्तो न परिट्ठविजय पारिष्ठापनि कानियुक्तिः। हत्थउडे त्ति जड़ उढेइ तो ताओ काइयमत्ताओ हत्थउडेणं काइयं गहाय सिंचंति, जइ पुण जागरंता अच्छिंदिय अबंधिय तह नियुक्तिः सरीरं जागरंति सुवंति वा आणाई दोसा, कह?- अण्णाइट्ठसरीरे अन्याविष्टशरीरं सामान्येन तावद् व्यन्तराधिष्ठितमाख्यायते 1272-73 परिष्ठापने विसेसे पुण पंता वा देवया वा उठेज्जा, पंता नाम पडणीया, सा पंता देवया छलेज्जा कलेवरे पविसिउं उद्वेज वा पणच्चए वा प्रतिलेखआहाविज्ज वा, जम्हा एए दोसा तम्हा छिंदिउं बंधिउं वा जागरेयव्वं, अह कयाइ जागरंताणवि उट्ठिज्जा ताहे इमा विही नादीनि द्वाराणि। नन्तकानामसत्त्वे दण्डिको वाऽऽयाति गच्छति वा तेन दिवसे प्रतीक्ष्यते, एवं कारणेन निरुद्धस्यैष विधिः-'छेदनबन्धने' त्यादि, यः स मृतः स लाञ्च्यते, नि०३७-४० बन्धनमिति अष्ठौ बध्येते, संस्तारको वा पारिष्ठापनिकीनिमित्तं नन्तकानामसत्त्वे दण्डिको वाऽऽयाति गच्छति वा तेन दिवसे प्रतीक्ष्यते, एवं कारणेन निरुद्धस्यैष कालद्वारम्। विधिः-'छेदनबन्धने'त्यादि, यः स मृतः स लाञ्छ्यते, बन्धनमिति अङ्गुष्ठौ बध्येते, संस्तारको वा पारिष्ठापनिकीनिमित्तं दवरकैरुद्वाह्यते, जागरणमिति ये शैक्षा बाला अपरिणताश्च तेऽपसार्यन्ते, ये गीतार्था अभीरवो जितनिद्रा उपायकुशला आशुकारिणो महाबलपराक्रमा महासत्त्वा दुर्धर्षाः कृतकरणा अप्रमादिनः ईदृशास्ते जाग्रति, कायिकीमात्रं चेति जाग्रद्भिः कायिकीमात्रकं न परिष्ठाप्यते, हस्तपुटश्चेति यद्युत्तिष्ठति तदा ततः कायिकीमात्रकात् हस्तपुटेन कायिकी गृहीत्वा सिञ्चन्ति, यदि पुनर्जाग्रतोऽच्छित्वाऽबद्धा तत् शरीरं जाग्रति स्वपन्ति वा आज्ञादयो दोषाः, कथं?-'अन्याविष्टशरीरं- विशेषे पुनः प्रान्ता वा देवता वोत्तिष्ठेत्, प्रान्ता नाम प्रत्यनीका, // 1121 // 8सा प्रान्ता देवता छलेत् कडेवरे प्रविश्योत्तिष्ठेत् प्रनृत्येद्वाऽऽधावेद्वा, यस्मादेते दोषास्तस्मात् छित्त्वा बद्धा वा जागरितव्यम्, अथ कदाचित् जाग्रतामपि उत्तिष्ठेत् तदेषोठ 8 विधिः--