SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ | // 1120 // नत्थि ताहे सव्वे वंति।णंतकट्ठदारं गयं इयाणिं कालेत्ति दारं, सो य दिवसओ कालं करेज्ज राओ वा 4. चतुर्थसहसा कालगयंमी मुणिणा सुत्तत्थगहियसारेण / न विसाओ कायव्वो कायव्व विहीइ वोसिरणं / नि० 37 // मध्ययनम् प्रतिक्रमणं, सहसा कालगयंमिति आसुक्कारिणा 4.2 जं वेलं कालगओ निक्कारण कारणे भवे निरोहो / छयणबंधणजग्गणकाइयमत्ते य हत्थउडे॥नि०३८॥ पारिष्ठापनि कानियुक्तिः। अन्नाविट्ठसरीरे पंता वा देवया उ उठेज्जा / काइयं डब्बहत्थेण मा उट्टे बुज्झ गुज्झया! // नि०३९॥ नियुक्तिः वित्तासेज हसेज व भीमंवा अट्टहास मुंचेजा। आभीएणंतत्थ उकायव्व विहीऍवोसिरणं / नि० 40 // 1272-73 परिष्ठापने इमीणं वक्खाणं-जं वेलं कालगओ त्ति जाए वेलाए कालगओ दिया वा राओ वा सो ताहे वेलाए नेयव्वो निक्कारण त्ति प्रतिलेखएवं ताव निक्कारणे कारणे भवे निरोहो ति कारणे पुणो भवे निरोहो नाम- अच्छाविज्जइ, किंच कारणं,? रत्ति ताव आरक्खिय नादीनि तेणयसावयभयाइ बारं वा ताव न उग्घाडिज्जइ महाजणणाओ वा सो तंमि गामे णयरे वा दंडिगाईहिं वा आयरिओ वा सो द्वाराणि। नि०३७-४० तंमिणयरे सड्डेसु वालोगविक्खाओवा भत्तपच्चक्खाओवासण्णायगा वासे भणंति-जहा अम्हं अपुच्छाएणणीणेयव्वोत्ति, कालद्वारम्। अहवा तंमि लोगस्स एस ठवणा- जहा रत्तिं न नीणियव्वो, एएण कारणेणं रत्तीए ण णीणिज्जइ, दिवसओवि चोक्खाणं नास्ति तदा सर्वे निर्गच्छन्ति। अनन्तककाष्ठद्वारं गतम्, इदानीं काल इति द्वारम्, स च दिवसतः कालं कुर्यात् रात्रौ वा-0 सहसा कालगते इत्याशुकारिणा. आसां व्याख्यानं- 'यस्यां वेलायां कालगतः' इति यस्यां वेलायां कालगतो दिवा वा रात्रौ वा स तस्यां वेलायां नेतव्यः 'निष्कारण' इति एवं तावन्निष्कारणे 'कारणे // 1120 // भवेन्निरोधः' इति कारणे भवेत् निरोधो नाम स्थाप्यते, किं च कारणं?, रात्रौ तावत् आरक्षकाः स्तेनश्वापदभयानि द्वारं वा तावन्नोद्धाट्यते महाजनन्यायो वा स तस्मिन् है ग्रामे नगरे वा दण्डिकादिभिर्वाऽऽदृतो वा स तस्मिन्नगरे श्राद्धेषु वा कुलेषु लोकविख्यातो वा प्रत्याख्यातभक्तो वा सज्ञातीया वा तस्य भणन्ति- यदस्माकमनापृच्छया न नेतव्य इति, अथवा तस्मिन् लोकस्यैषा स्थापना यथा रात्रौ न नेतव्यः, एतेन कारणेन रात्रौ न नीयते दिवसेऽपि चोक्षाणाम---
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy