SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-३ // 1119 // भणेज-समणा! पुणोवितं चेव आणेहत्ति, अहोणेहि हदुसरक्खावि जिया, दुगुंछेज्जमयगं वहिऊण मम घरं आणेन्ति उड्डाह 4. चतुर्थकरेज्जा वोच्छेयं वा करेजा, जम्हा एए दोसा तम्हा आणेत्ता एक्को तं घेत्तूण बाहिं अच्छंति, सेसा अइन्ति, जइ ताव सागा मध्ययनम् प्रतिक्रमणं, रिओ ण उढेइ ताहे आणित्ता तहेव ठवेंति जह आसी, अह उढिओ ताहे साहेति-तुब्भे पासुतेल्लया अम्हेंहिं न उठविया, रत्ति 4.2 चेव कालगओ साहू, सो तुब्भच्चयाए वहणीए णीणिओ, सा किं परिठविजउ आणिज्जउ?, जंसो भणइतं कीरइ, अह तेहिं पारिष्ठापनिअजाणिजंतेहिं ठविए पच्छा सागारिएण णायं जहा एएहिं एयाए वहणीए परिठविउंपरिट्ठवियन्ति तत्थ उद्धरुट्ठो अणुणेयव्वो, कानियुक्तिः। आयरिया कइयवेण पुच्छंति- केणइ कयं?, अमुएणंति, किं पुण अणापुच्छाए करेसि?, सो सागारियपुरओ अंबाडेऊण 1272-73 निच्छुब्भइ कइयवेण, जइ सागारिओ भणइ-मा निच्छुब्भउ, मा पुणो एवं कुजा, तो लठं, अह भणइ-मा अच्छउ पच्छा परिष्ठापने प्रतिलेखसो अण्णाए वसहीए ठाइ, बितिजिओ से दिजउ, माइठाणेण कोइ साहू भणइ-मम एस नियओ जइ निच्छुब्भइ तो अहंपिनादीनि गच्छामि, अहवा सागारिएणं समं कोइ कलहेइ, सोवि निच्छुब्भइ, सो से बितिजओ होइ, जइ बहिया पच्चवाओ वसही वा द्वाराणि। - भणेत्- श्रमणाः! पुनरपि तदेवानयतेति, अहो अमीभिर्विट्सरजस्का अपि जिताः, जुगुप्सनीयमृतकं वहित्वा मम गृहमानयन्तीत्युड्डाहं कुर्यात् व्युच्छेदं वा कुर्यात्, अनन्तयस्मादेते दोषास्तस्मादानीय एकस्तद्हीत्वा बहिस्तिष्ठति, शेषा आयान्ति, यदि तावत्सागारिको नोत्तिष्ठति (नोत्थितः) तदाऽनीय तथैव स्थापयन्ति यथाऽऽसीत्, अथोत्थितस्तदा कथयन्ति- यूयं प्रसुप्ता अस्माभिर्नोत्थापिताः, रात्रावेव कालगतः साधुः, स त्वदीयया वहन्या नीतः, सा किं परिष्ठाप्यतामानीयतां (वा)?, यत् स ग्रहणम्। भणति तत् क्रियते, अथ तैरज्ञायमानैः स्थापिते पश्चात् सागारिकेण ज्ञातं यथैतैरेतया वहन्या परिष्ठाप्य परिस्थापितमिति, तत्र तीव्ररोषोऽनुनेतव्यः, आचार्याः कैतवेन पृच्छन्ति- केन कृतं?, अमुकेनेति, किं पुनरनापृच्छया करोषि?, स सागारिकस्य पुरतो निर्भय॑ निष्काश्यते कैतवेन, यदि सागारिको भणेत्-मा निष्काशीः मा पुनरेवं 38 कुर्याः, तदा लष्टम्, अथ भणति- मा तिष्ठतु पश्चात् सोऽन्यस्यां वसतौ तिष्ठति, द्वितीयस्तस्य दीयते, मातृस्थानेन कश्चित् साधुर्भणति- ममैष निजको यदि निष्काश्यते 8 8 तदाऽहमपि गच्छामि, अथवा सागारिकेण सह कश्चित् कलहयति, सोऽपि निष्काश्यते, स तस्य द्वितीयो भवति, यदि बहिः प्रत्यपायो वसतिर्वा - नि०३६ काष्ठयो // 1119 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy