SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक | नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1118 // पडिलेहिजंति, इहरहा मइलिजंति दिवसे दिवसे पडिलेहिज्जंताणि, एत्थ गाहा 4. चतुर्थ मध्ययनम् पुव्वं दव्वालोयण पुव्विं गहणं च णंतकट्ठस्य / गच्छंमि एस कप्पो अनिमित्ते होउवक्कमणं / नि०३६ // प्रतिक्रमणं, इमीसे अक्खरगमणिया- पुव्वं ठायंता चेव तणडगलछाराइ दव्वमालोएंति, पुट्विंगहणं च कट्ठस्स तत्थ अन्नत्थ वा, 4.2 तत्थ कट्ठस्स गहणे को विही? वसहीएठायंतओचेव सागारियसंतयं वहणकटुंपलोएंति, किंनिमित्तं वहणकटुंअवलोइज्जइ?, पारिष्ठापनि कानियुक्तिः। कोइ अनिमित्तमरणेण कालं करेज राओ ताहे जइ सागारियं वहणकटुं अणुण्णवणट्ठाए तं उट्ठवेंति ता 'आउज्जोओ नियुक्तिः आउज्जोयणाई अहिगरणदोसो तम्हा उ न उट्ठवेयव्वो, जइ एगो साहू समत्थो तं नीणेउं ताहे कटुं न घेप्पड़, अह न तरइ तो 1272-73 परिष्ठापने जत्तिया सक्केइ तो तेण पुव्वपडिलेहिएण कडेण नीवंति, तं च कटुं तत्थेव जइ परिठवेंति तो अण्णेण गहिए अहिगरणं, प्रतिलेखसागारिओ वा तं अपेच्छंतो एएहिं नीणियंति पदुट्ठो वोच्छेयं कडगमद्दाई करेज्जा तम्हा आणेयव्वं, जइ पुण आणेत्ता तहेव | नादीनि पवेसंति तो सागारिओ दट्ठण मिच्छत्तं गच्छेज्जा, एए भणंति जहा अम्ह अदिण्णं न कप्पड़ इमं चऽणेहिं गहियंति, अहवाल द्वाराणि। नि०३६ प्रतिलिख्यन्ते, इतरथा मलिनय्यन्ते दिवसे दिवसे प्रतिलिख्यमानानि, अत्र गाथा-0अस्या अक्षरगमनिका- पूर्वं तिष्ठन्त एव तृणडगलक्षारादि द्रव्यमालोकयन्ति, अनन्तपूर्व ग्रहणं च काष्ठस्य तत्रान्यत्र वा, तत्र काष्ठस्य ग्रहणे को विधिः?- वसतौ तिष्ठन्नेव सागारिकसत्कं वहनकाष्ठं प्रलोकयति, किं निमित्तं वहनकाष्ठं अवलोक्यते?, काष्ठयो ग्रहणम्। कश्चिदनिमित्तमरणेन कालं कुर्यात् रात्रौ तदा यदि सागारिकं वहनकाष्ठस्य अनुज्ञापनाय तमुत्थापयन्ति तदा 'अप्कायोद्योती' अप्कायोद्योतादयोऽधिकरणदोषा-8 स्तस्मान्नोत्थापयितव्यः, यद्येकः साधुः समर्थस्तं नेतुं तदा काष्ठं न गृह्यते, अथ न शक्नोति तदा यावन्तः शक्नुवन्ति ततः तेन पूर्वप्रतिलिखितेन काष्ठेन नयन्ति, तच्च काष्ठं // 1118 // तत्रैव यदि परिष्ठापयन्ति ततोऽन्येन गृहीतेऽधिकरणम्, सागारिको वा तदपश्यन् एतैर्नीतमिति प्रद्विष्टो व्युच्छेदं कटकमर्दादि कुर्यात् तस्मादानेतव्यम्, यदि पुनरानीय तथैव प्रवेशयन्ति तदा सागारिको दृष्ट्वा मिथ्यात्वं गच्छेत्, एते भणन्ति यथाऽस्माकमदत्तं न कल्पते इदं चैभिर्गृहीतमिति, अथवा -
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy