SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1117 // दिसाए अविजमाणीए तइयाए दिसाए पडिलेहेयव्वं, तीए सोचेव गुणो जो पढमाए, तइयाए दिसाए विजमाणीए जइ चउत्थं 4. चतुर्थपडिलेहेइ सो चेव दोसो जो चउत्थीए, एवं जाव चरिमाए दोसो सो भवइ, एवं सेसाओवि दिसाओ नेयव्वाओ। दिसित्ति मध्ययनम् प्रतिक्रमणं, बिइयं दारं गयं, इयाणिं णंतए'त्ति, वित्थारायामेणं जं पमाणं भणियं तओ वित्थारेणवि आयामेणवि जं अइरेगं लहइल चोक्खसुइयं सेयं च जत्थ मलो नत्थि चित्तलं वा न भवइ सुइयं सुगंधि ताणि गच्छे जीविउवक्कमणनिमित्तं धारेयव्वाणि पारिष्ठापनि कानियुक्तिः। जहन्नेण तिन्नि, एगं पत्थरिज्जइ एगेण पाउणीओ बज्झंति, तइयं उवरिं पाउणिज्जंति, एयाणि तिण्णि जहण्णेण उक्कोसेण नियुक्तिः गच्छंणाऊण बहुयाणिवि घिप्पंति, जड़ ण गेण्हइ पच्छित्तं पावेइ, आणा विराहणा दुविहा, मइलकुचेले णिज्जंते दटुं लोगो 1272-73 परिष्ठापने भणइ- इहलोए चेव एसा अवत्था परलोए पावतरिया, चोक्खुसुइएहिं पसंसति लोओ-अहो लट्ठोधम्मोत्ति पव्वजमुवगच्छंति प्रतिलेखसावयधम्म पडिवखंति, अहवा णत्थि णतयंति रयणीए नीहामित्ति अच्छावेइ तत्थ उट्ठाणाई दोसो, तत्थ विराहणा णाम नादीनि कस्सइ गिण्हेजा तत्थ विराहणा, तम्हा घेत्तव्वाणि णंतयाणि, ताणि पुण वसहा सारवेंति, पक्खियचाउम्मासियसंवच्छरिए द्वाराणि। नि०३३-३५ - दिशि अविद्यमानायां तृतीयस्यां दिशि प्रतिलेखितव्यम् , तस्यां स एव गुणो यः प्रथमायाम्, तृतीयस्यां दिशि विद्यमानायां यदि चतुर्थी प्रतिलिखति स एव दोषो | दिग्द्वारम्। a यश्चतुर्थ्याम्, एवं यावच्चरमायां दोषः स भवति, एवं शेषा अपि दिशो नेतव्याः, दिगिति द्वितीयं द्वारं गतम् / इदानीमनन्तकमिति- विस्तारायामाभ्यां यत्प्रमाणं भणितं ततो. ॐ विस्तारेणापि आयामेनापि यदतिरेकवत् लभते चोक्षं शुचि श्वेतं च यत्र मलो नास्ति चित्रयुक्तानि वा न भवन्ति शुचीनि सुगन्धीनि तानि गच्छे जीवितोपक्रमनिमित्तं धारयितव्यानि जघन्येन त्रीणि, एकं प्रस्तीर्यते एकेन प्रावृतो बध्यते तृतीयमुपरि प्रावियते (प्रावार्यते), एतानि त्रीणि जघन्येन उत्कर्षेण गच्छं ज्ञात्वा बहुकान्यपि गृह्यन्ते, यदि न गृह्णाति प्रायश्चित्तं प्राप्नोति- आज्ञा विराधना द्विविधा, मलिनकुचेलान् नीयमानान् दृष्ट्वा लोको भणति- इहलोक एवैषाऽवस्था परलोके पापतरा, शुचिचोक्षैः प्रशंसति लोकः- अहो लष्टो धर्म इति प्रव्रज्यामुपगच्छन्ति श्रावकधर्म प्रतिपद्यन्ते, अथवा नास्त्यनन्तकमिति रजन्यां नेष्यामीति स्थापयति तत्रोत्थानादिर्दोषः, तत्र विराधना नाम कश्चिद्गृह्णीयात् तत्र विराधना, तस्माद् ग्रहीतव्यान्यनन्तकानि, तानि पुनर्वृषभा रक्षन्ति, पाक्षिकचातुर्मासिकसांवत्सरिकेषु -
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy