SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ // 1114 // खल्वचित्तीभूतः, गिलाणे त्ति ग्लानः- मन्दश्च सन् य इति, प्रत्याख्याते वाऽऽनुपूर्व्याकरणशरीरपरिकर्मकरणानुक्रमेण भक्ते वा प्रत्याख्याते सति योऽचित्तीभूत इति भावार्थः, एतेषामचित्तसंयतानां वक्ष्ये अभिधास्ये विधिना जिनोक्तेन प्रकारेण व्युत्सृजनं परित्यागमिति गाथार्थः॥३१॥ __ एव य कालगयंमी मुणिणा सुत्तत्थगहियसारेणं ।न हु कायव्व विसाओ कायव्व विहिए वोसिरणं // नि०३२॥ एवं च एतेन प्रकारेण कालगते साधौ मृते सति मुनिना अन्येन साधुना, किम्भूतेन?- सूत्रार्थगृहीतसारेण गीतार्थेनेत्यर्थः, नहु नैव कर्तव्यः विषादः स्नेहादिसमुत्थः सम्मोह इत्यर्थः, कर्तव्यं किन्तु विधिना प्रवचनोक्तेन प्रकारेण व्युत्सृजनं परित्यागरूपमिति गाथार्थः॥ 32 // अधुनाऽधिकृतविधिप्रतिपादनाय द्वारगाथाद्वयमाह नियुक्तिकारः नि०- पडिलेहणा दिसाणंतए य काले दिया यराओय।कुसपडिमा पाणगणियत्तणे यतणसीसउवगैरणे // 1272 / / नि०- उट्ठाणणामर्गहणे पाहिणे काउसंग्गकरणे य। खमणे य असझाए तत्तो अवलोयणे चेव ॥१२७३॥दारं / / पडिलेहण त्ति प्रत्युपेक्षणा महास्थाण्डिल्यस्य कार्या दिस त्ति दिग्विभागनिरूपणा च णंतए यत्ति गच्छमपेक्ष्य सदौपग्रहिक नन्तकं- मृताच्छादनसमर्थं वस्त्र धारणीयम्, जातिपरश्च निर्देशोऽयम्, यतो जघन्यतस्त्रीणि धारणीयानि, चशब्दात्तथाविधं काष्ठं च ग्राह्यम्, काले दिया य राओ य त्ति काले दिवा च रात्रौ मृते सति यथोचितं लाञ्छनादि कर्तव्यं कुसपडिम त्ति नक्षत्राण्यालोच्य कुशपडिमाद्वयमेकं वा कार्य न वेति पाणगि त्ति उपघातरक्षार्थ पानकंगृह्यते, नियत्तणे यत्ति कथञ्चित्स्थाण्डिल्यातिक्रमे भ्रमित्वाऽऽगन्तव्यं न तेनैव पथा, तणे त्ति समानि तृणानि दातव्यानि, सीसं ति ग्रामं यतः शिरः कार्य उवगरणे त्ति चिह्नार्थ रजोहरणाद्युपकरणं मुच्यते, गाथासमासार्थः 1272 // उट्ठाणे त्ति उत्थाने सति शबस्य ग्रामत्यागादि कार्य णामग्गहणे 4. चतुर्थमध्ययनम् | प्रतिक्रमणं, 4.2 पारिष्ठापनिकानियुक्तिः। नि०३२ पञ्चेन्द्रियादि पारिस्थापनिका विधिः। | नियुक्तिः | 1272-73 परिष्ठापने प्रतिलेखनादीनि द्वाराणि। // 1114 //
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy