SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ 4. चतुर्थ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-३ मध्ययनम् प्रतिक्रमणं, | 4.2 पारिष्ठापनिकानियुक्तिः। नि०२६-३१ पञ्चेन्द्रियादि पारिस्थापनिका विधिः। // 1113 // सेएण कक्खमाई कुच्छे ण धुवणुप्पिलावणा पाणा / नत्थि गलओ य चोरो निंदिय मुंडाइवाए य॥नि० 26 // इरियासमिई भासेसणा य आयाणसमिइगुत्तीसु / नवि ठाइ चरणकरणे कम्मुदएणं करणजड्डो॥ नि०२७॥ एसोविन दिक्खिज्जइ उस्सग्गेणमह दिक्खिओ होजा / कारणगएण केणइ तत्थ विहिं उवरिवोच्छामि // नि०२८॥ गाथाचतुष्कं निगदसिद्धम्, तत्थ जो सो मम्मणो सो पव्वाविज्जइ, तत्थ विही भणइ मोत्तुं गिलाणकजं दुम्मेहं पडियरइ जाव छम्मासा / एक्कक्के छम्मासा जस्स व दटुं विगिचणया॥नि०२९॥ एक्कक्केसुकुले गणे संघे छम्मासा पडिचरिज्जइ जस्स व दटुं विगिंचणया जड्डत्तणस्स भवइ तस्सेव सो अहवा जस्सेव दटुं लट्ठो भवइ तस्स सो होइन होइ तओ विगिंचणया, सरीरजड्डो जावज्जीवंपि परियरिजइ जोपुण करणे जड्डो उक्कोसं तस्स होंति छम्मासा / कुलगणसंघनिवेयण एवं तु विहिं तहिं कुजा / / नि०३०॥ इयं प्रकटाथैव, एसा सचित्तमणुयसंजयविगिंचणया, इयाणिं अचित्तसंजयाणं पारिठ्ठावणविही भण्णइ, ते पुण एवं होज्जा __ आसुक्कारगिलाणे पञ्चक्खाए व आणुपुव्वीए। अच्चित्तसंजयाणं वोच्छामि विहीइ वोसिरणं॥ नि० 31 // __ करणं- कारः, अचित्तीकरणं गृह्यते, आशु- शीघ्रं कार आशुकारः, तद्धेतुत्वादहिविषविशूचिकादयो गृह्यन्ते, तैर्यः तत्र यः स मन्मनः स प्रव्राज्यते, तत्र विधिर्भण्यते- एकैकेषु कुले गणे सङ्के षण्मासान् परिचर्यते 'यस्य वा दृष्या विवेकः जड(मूक) त्वस्य भवति तस्यैव सः, अथवा यस्यैव दृष्ट्वा लष्टो भवति तस्य स (आभाव्यो) भवति न भवति विवेकः, शरीरजड्डो यावज्जीवमपि परिचर्यते / एषा सचित्तमनुष्यसंयतविवेचना, इदानीमचित्तसंयतानां पारिष्ठापनविधिर्भण्यते, ते पुनरेवं भवेयुः
SR No.600438
Book TitleAvashyak Sutram Part 03
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages508
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy